Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 29
________________ श्री आगमीय सूक्तावली ॥२४॥ आ ग डा र भा श्री आगमीय सूक्तावलि आदि आगमीय सूक्तावलि [आचारांगसूक्तानि मुनि दीपरत्नसागरेण पुनः संकलिता आगमीय सूक्तावलि - आदि आगम-संबंधी - साहित्य वा मीचदुर्भाषितं वा । महति फलविशेषे नित्यमभ्युथतानां न मनसि न शरीरे दुःखमुत्पादयन्ति ॥ ७३ तणसंधारनिसण्णोऽवि मुनिबरो भट्टरागमय मोहो । जं पावर मुतिसुहं तं कत्तो चकवट्टीवि ? ॥ (१९७) ( १९८) ७४ लोगंमि कुसमयसु य कामपरिग्गहकुमग्गलग्गेसुं । सारो हु नाणदंसणतवचरणगुणा हियडाए । ७५ लोगस्स सार धम्मो धम्मंपि य नाणसारियं विति । नाणं संजमसारं संजमसारं च निव्वाणं ॥ ७६ पाबोवर अपरिमाहे अ गुरुकुलनिसेवर जुत्ते । उम्मग्गबजण रागदोसविरए य से विहरे ॥ ७७ सुकृतपरिणतानां दुर्नयानां विपाकः पुनरपि सहनीयोऽन्यत्र ते निर्गुणस्य स्वयमनुभवतोऽसौ दुःखमोशाय सयो, भवशतगतिहेतुर्जायतेऽनिच्छतस्ते ॥ (२०६) ७८ जो चंदणेण बाहुं आलिंपर वासिणा व तच्छेति । (२०३) संथुण जो अ जिंदति महेसिणो तत्थ समभावा ॥ (२०९) ७९ सम्मार्ग तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां लज्जां तावद्विधत्तं विनयमपि समालम्बते तावदेव । चापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, याव लीलावतीनां न हृदि धृतिमुपो दृष्टिवाणाः पतन्ति ॥ (२१९) ८० किमिदमचिन्तितमसदृशमनिष्टमतिकष्ठमनुपमं दुःखम् । सहसैवोपनतं मे नैरयिकस्येव सत्यस्य ? | (२३४) ८१ श्रवणलवनं नेत्रोदारं करक्रमपाटनं हृदयदहनं नासाच्छेदं प्रतिक्षणदारुणम् । कटविदहनं तीक्ष्णापातत्रिशूलवि- सो भेदनं, दहनवदनेः कर्घोरैः समन्तविभक्षणम् ॥ तीक्ष्णैरसिभिः कुन्तैर्विपमैः परश्वधैश्वकैः । परशुत्रिशूलमुद्गरतोमरबासीमुपण्डीभिः ॥ सम्भिन्नतालुशिरसच्छिन्नभुजा छिनकर्णनासौष्टाः । freeदोदरामा भिन्नाक्षिपुटाः सुदुःखार्त्ताः ॥ निपतन्त उत्पतन्तो विचेष्टमाना महीतले दीनाः । नेक्षन्ते त्रातारं नैरयिकाः कर्मपटलान्धाः ॥ छिद्यन्ते कृपणाः कृतान्तपरशोस्तीक्ष्णेन धारासिना, क्रन्दन्तो विपचिभिः परिवृताः संभक्षणव्यापृतैः । पाठ्यन्ते कचेन दारुवदसिना प्रच्छिवाहुद्वयाः, कुम्भीषु प्रयुपानदग्धतनवो मूषासु चान्तर्गताः ॥ ~ 29~ श्री 5th ग द्धा र भा आचारांगस्य सूक्तानि ।।२४।।

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83