Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 27
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि [आचारांगसूक्तानि] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य आचारांगस्य सूक्तानि श्री आगमीय सूक्तावली ॥२२॥ रितो विपत्कुसुमितः कर्मवमः साम्प्रतं, सोढा नो यदि ५६ मसट्रिरुहिरहारुवणशकलमलयमयमजासु । सम्यगेष फलितो दुःखैरधोगामिभिः ॥ - पुगणंमि चम्मकोसे दुग्गंधे असुइवीभच् ॥ ५० पुनरपि सहनीयो दुःखपाकस्त्वयाऽयं, न खलु भवति ५७ संचारिमजंतगलंतवञ्चमुत्तंतसेअपुग्णमि। नाशः कर्मणां संचितानाम् । इति सह गणयित्वा देहे हुज्जा कि रागकारणं असुइहेउम्मि ॥ (१३७) यद्यदायाति सम्यग् , सदसदिति विवेकोऽन्यत्र भूयः ५८ दुःखार्तः सेवते कामान् , सेवितास्ते च दुःखदाः । कुतस्त्यः ॥ ____ यदि ते न प्रियं दुःखं, प्रसङ्गास्तेषु न क्षमः ॥ (१३९) ५१ यल्लोके ब्रीहियवं, हिरण्यं पशवः स्त्रियः । ५९ दुःखहिट मुखलिप्सुमोहान्धत्वादरणगुणदोषः। नालमेकस्य तत्सर्वमिति मत्वा शमं कुरु ॥ यां यां करोति चेष्टां तया तया दुःखमादत्ते ॥ (१४१) ५२ उपभोगोपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम्। [६० विभव इति किं मदस्ते ? च्युतविभवः किं विषादमुपयासि ।। धावत्याक्रमितुमसौ. पुरोऽपराण्हे निजच्छायाम् ॥ (१२८) करनिहितकन्दुकसमाः पातोत्पाता मनुष्याणाम् ॥ (१४३) ५३ जरामरणदौर्गत्यव्याधयस्तावदासताम् ।। ६१ शिवमस्तु कुशास्त्राणां वैशेषिकषष्टितन्त्रबौद्धानाम् । मम्ये जन्मैव धीरस्य भूयो भूयत्रपाकरम् ॥ (१३२)। येषां दुविहितत्वाद् भगवत्यनुरज्यते चेतः॥ (१४५) ५४ लभ्यते लभ्यते साधुः, साधुरेव न लभ्यते । | ६२ सीउपहफाससुहतुहपरीसहकसायबेयसोयसहो। ____ अलब्धे तपसो वृद्धिलब्धे तु प्राणधारम् ॥१॥ (१३४) हुज समणो सया उज्जुओ य तबसंजमोषसमे ॥ (१५१) ५५ लज्जा गुणीघजननी जननीमिवार्यामत्यन्तशुद्धहृदया- ६३ नातः परमहं मन्ये, जग मनुवर्तमानाः । तेजस्विनः सुखमसूनपि सन्त्यजन्ति, | यथाऽशानमहारोगो, दुरन्तः सर्वदेहिनाम्। (१५२) सत्यस्थितिव्यसनिनो न पुनः प्रतिक्षाम् ॥ (१३५) / ६५ रक्तः शब्दे हरिणः स्पर्श नागो रसे च वारिचर।। ॥२२॥ ~27~

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83