Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
श्री आगमीय-सूक्तावलि-आदि
आगमीय सूक्तावलि [आचारांगसूक्तानि] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य
आचारांगस्य
सूक्तानि
श्रीआगमीयसूक्तावली ॥२६॥
अणिगृहियवलपिरिभो तवोविहाणंमि उज्जमइ
९४ साहुमहिंसाधम्मो सच्चमदत्तविर्य य वंभं च । किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिपहि। | साहु परिग्गाहविर साहु तयो वारसंगो य ॥
होइन उजमियचं सपच्चवायंमि माणुस्से ॥ |९५ बेगमप्यमाओ पगत्ता(ग्गे) भावणा य परिसंगं । ८९ जह खलु माल वत्थं सुज्झइ उदगाहपाहि दब्बेहि।
इय चरणमणुगयाओ भणिया इत्तो तपो बुच्छं। एवं भावहाणेण सुजाए कम्ममट्टविहं ॥ २९७ | ९६ किह मे हविजयशो दिवसो किंवा परतवं कार्ड।। ९० नाणं भविस्सई एयमाझ्या बायणाइयाओ य ।
को इह बब्वे जोगो खित्ते काले समयभावे!॥ सज्झाए आउत्तो गुरुकुलबासो य इय नाणे॥ ३४० ९१ आलंबणे य काले मग्गे जयणाइ चेव परिसुदं ।
९७ भावयितव्यमनित्यत्व १ मशरणत्वं २ तथैकता भंगेहि सोलसविहं जं परि मुद्ध पसत्थं तु ॥ ३७५
३ऽन्यत्वे ४/ अशुचित्वं ५ संसारः ६ कर्माधव जम्माभिसेयनिक्खमणचरणनाणुष्पया य निब्याणे ।
७ संबर ८ विधिश्च ।।
निर्जरण ९लोकविस्तर १० धर्मस्वाख्याततत्त्वचिन्ता च दियलोअभवणमंदरनंदीसरभोमनगरेसु ॥ अट्ठावयमुजिसे गयग्गपयए य धम्मचके य।
११ । योधेः सुदुर्लभत्वं च १२ भावना द्वादश विशुद्धाः ॥ ४२० पासरहापत्तनगं चमरुपायं च बंदामि ॥ ४१८९८ अणिरचे पध्वए रुप्पे भुयगस्स तहा (या) महासमुदय।। गणियं निमित्त जुत्ती संदिट्ठी अवितहं इमं नाणं । । एए खलु अहिगारा अज्झयणंमी विमुत्तीए ॥ ४२९ इय एगंतमुवगया गुणपंचदया इमे अत्था ।।
९९ विऊ नए धम्मपयं अणुत्तरं, विणीयतण्हस्स मुणिस्स गुणमाहप्पं इसिनामकित्तणं मुरनरिंदपूया य । । झायओ। समाहियस्सऽग्गिसिहा वयसा, तवो पोराण वेश्याणि य इय एसा दसणे होर ॥ ४१९ य पन्ना य जसो य बहर ॥
४३०
॥२६॥
~31~

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83