Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 33
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि [भगवतीसूक्तानि] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य भगवत्याः श्री आगमीय सूक्तावली सूक्तानि ॥२८॥ गंधोदपणे पहाणेहसु० २ पम्हलसुकुमालाए गंध | पं एगंतवालेत्ति बत्तव्य सिया।। कासाइए गायाई लूहेह गा० २ सरसेणं गोसीस- ५ अन्नइस्थिया ण 'भंते! एवमाइक्वंति जाव परूचंदणेणं गायाई अणुलिंपह स०२ महरिहं हंस- वेति पवं खलु पाणातिवाए मुसावाए जाव मिच्छादसणलक्वर्ण पडसाडग नियंसेह मह० २ सव्वालंकार- सल्ले बट्टमाणस्स अने जीवे अन्ने जीवाया पाणाइवायविभूसियं करेह स०२ पुरिससहस्सवाहिणिं सीयं बेरमणे जाव परिग्गहवेरमणे कोहविवेगे जाच मिच्छादूरूहेह पुरि० सावत्थीए नयरीए सिंघाडगजाव- दसणसल्लविवेगे वट्टमाणस्स अन्ने जीवे अन्ने जीवाया। (७२३) पहेसु महया महया सद्देणं उग्धोसेमाणा एवं वदह- |६ शरीरस्य प्राणातिपातादिषु वर्तमानस्य दृश्यत्वाचंछएवं खलु देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे रीरमेव तत्कर्तृ, न पुनरात्मेत्येके। जिणप्पलाबी जाय जिणसई पगासेमाणे विहरिता अन्ये त्याहुः-जीवतीति जीयो-नारकादिपर्यायः जीवात्मा इमीसे ओसप्पिणीए चउवीसाए तित्थयराणं चरिसे तु सर्वमेदानुगामि जीवद्रव्य, द्रव्यपर्याययोश्चान्यत्वं तित्थयरे सिद्धे जाव सम्बदुक्खपहीणे, इडिस कारसमु- तथाविधप्रतिभासभेदनिबंधनत्वात् घटपटादिवत्, दएणं मम सरीरगस्स णीहरणं करेह, तए ण ते तथाहि-द्रव्यमनुगताकारां वुद्धिं जनयति, पर्यायास्त्वभाजीविषा थेरा गोलालस्स मखलिपुत्तस्स एवमट्ठ ननुगताकाराम्। विषएणं पढिसुणेति। (१८२)|८ अन्ये स्वाहुः--अन्यो जीवोऽन्यश्च जीवात्मा जीवला ४ अनउत्थिया णं भंते! पवमाइक्खंति' जाव परु- | स्पेव स्वरुपः। (७२४) बैति-पर्व खलु खमणा पंडिया समणोवासया बाल- ९ अन्नउस्थिया शं भंते ! एवमाइक्वंति जाय परुतिपंडिया जस्स एगपाणापयि दंडे अणिविखने से । एवं खलु केवली जक्खापसेणं आतिढे समाणे आहथ KAREENAEE VERSARE ॥२८॥ ~33~

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83