Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
श्री.
आगमीय
गायत
॥२१॥
आ
ग
द्धा
भा गः
८
श्री आगमीय सूक्तावलि आदि आगमीय सूक्तावलि [आचारांगसूक्तानि
मुनि दीपरत्नसागरेण पुनः संकलिता आगमीय सूक्तावलि - आदि आगम-संबंधी - साहित्य
४३णमेव नावति, जे जणा धुवचारिणो जाईमरणं परिचाय, चरे संकमणे ददे । नत्थि कालस्स नागमो, सध्धे पाणा पियाडया, सुहसाया दुक्ख पडिकूला अपियवा विजविणो जीविकामा, ससिं जाधियं प्रियं तं परिगिज्झ दुपयं चउपयं अभिजुंजिया णं संसिंचिया णं तिविद्वेण जाऽवि से तत्थ मत्ता भवर अप्पा वा बहुया वा से तत्थ गढिए चि भोभणार, तो स एगया विविहं परिसि संभूयं महोदगरणं भवर, संषि से एगया दायाया वा विभ यंति, अदत्तहारो वा से अवहरति, रायाणो वा से विलपति, नस्सर वा से विणस्सर वा से, अगारदाहेण वा से उज्झर इय से परस्सऽट्टाए राई कमाई वाले पकुव्यमाणे तेण दुक्खेण संमूढे विप्परियासमुबेर, मुणिणा हु एयं पश्यं, अणोहंतरा एए नोय ओहं तरित्तर, अतीरंगमा एए नो य तीरं गमित्तप अपारंगमा एए नो य पारं गमित्तर, आयाणिजं च आयाय तंमि ठाणे न चिर, वितह पप्पऽखे यन्ने तंमि
*
ठामि चिट्ठर ।
(१२१)
४४ सन्दिग्धेऽपि परे लोके, त्याज्यमेवाशुभं दुधैः । यदि नास्ति ततः किं स्यादस्ति चेनास्तिको हतः ॥ ४५ शिशुमशिशुं कठोरमकठोरमपण्डितमपि च पण्डितं, धीरमधीरं मानिनममानिनमपगुणमपि च बहुगुणम् । यतिमयति प्रकाशमवलीनमचेतनमथ सचेतनं निशिदिव सेऽपि साध्यसमयेऽपि विनश्य (नाशय) ति कोऽपि कथमपि ॥ ४६ रम विहवी बिसेसे ठितिमित्तं येवबित्थरो महई । मग्गर सरीरमहणो रोगी जीए च्चिय कयस्थो ॥ (१२२ ) ४७ कृमिकुलचित्तं लालाक्लिनं विगन्धि जुगुप्सितं, निरुपमरसप्रीत्या खादन्नरास्थिनिरामिषम् । सुरपतिमपि वा पार्श्वस्थं सशङ्कितमीक्षते न हि गणयति क्षुद्रो लोकः परिग्रहफल्गुताम् ॥
४८ रागद्वेषाभिभूतत्वात्कार्याकार्यपरामुखः ।
एष मूढ इति शेयो, विपरीतविधायकः ॥ ४९ उतो यः स्वत एव मोहसलिलो जन्माऽऽलबालोऽशुभो, रागद्वेषक पाय सन्ततिमहानिर्विबीजस्त्वया। रोगैर
~ 26~
(१२३)
श्री
आ
ग
आचारांगस्य सूक्तानि
॥२१॥

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83