Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 23
________________ श्री आगमीय सूक्तावली आ ग ||१८|| मो 255 Who डा श्री आगमीय सूक्तावलि आदि आगमीय सूक्तावलि [उत्तराध्ययन+आचारांगसुक्तानि] मुनि दीपरत्नसागरेण पुनः संकलिता आगमीय सूक्तावलि - आदि आगम-संबंधी साहित्य ८० जिणवयणे अणुरता जिणवयणं जे करेंति भावेणं । अमला असंकिलिट्टा ते हुति परित्तसंसारी ॥ ८१ बालमरणाणि बहुसो अकाममरणाणि चैव बहुयाणि । मरिहंति ते वराया जिणवयणं जे न याति ॥ ( ७०८) अधाचारांगसूक्तानि १ एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् । एतद् द्वयं भुवि न यस्य स तत्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः ॥ (४१-११९) २ विजिओ कसायलोगो सेयं खु त नियति होइ । कामनियत्तमई खलु संसारा मुच्चई खिप्यं ॥ (cv) (८९) ४ दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत्परिहरन् यनास्ति तत् पश्यति । कुन्देन्दीवरपूर्णचन्द्रकलशश्रीमल्लतापल्लवानारोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ॥ ३ पंचसु कामगुणेसु य सद्दष्फरिसरसरुवगंधेनुं । जस्स कसाया बर्हति मूलद्वाणं तु संसारे ॥ ५ जह सव्वपायवार्ण भूवी पट्टियाई मूलाई । इय कम्मपायवाणं संसारपट्टिया मूला ॥ ६ अहिकम्मरुखा सधे ते मोहणिजमूलागा। कामगुणमूलगं वा तम्मूलगं च संसारो ॥ ९ ७ संसारस्य उ मूलं कम्मं तस्सवि हुति य कसाया । (९१) ८ पुत्रा मे भ्राता मे स्वजना मे गृहकलत्रवर्गों मे । इति कृतमेमेशब्द पशुमिव मृत्युर्जनं हरति ॥ पुत्रकलत्रपरिग्रहममत्वदोषैर्नरो वजति नाशम् । कृमिक इव कोशकारः परिग्रहाः खमाप्नोति ॥ १० संसारं छेत्तुमणो कम्मं उम्मूलऍ तदट्टाए । उम्मूलिज कसाया तम्हा उ चदज सयणाई ॥ ११ माया मेति पिया मे भगिणी भाया य पुत्तदारा मे अत्यंमि चेव गिद्धा जम्मणमरणाणि पार्वति ॥ १२ स्वतोऽन्यत इतस्ततोऽभिमुखधावमानापदामहो निपुणता नृणां क्षणमपीह यज्जीव्यते। मुखे फलमतिक्षुधा सर समयमायोजितं, कियच्चिरमचर्चितं दशनसङ्कटे स्थास्यति ॥ १३ उच्छ्वासावधयः प्राणाः, स बोष्वासः समीरणः । (१०१) ~23~ (९०) 2555555 श्री उत्तराध्यय नाचारां आ गयोः सूक्तानि ॥१८॥

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83