Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 18
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि [उत्तराध्ययनसूक्तानि] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य श्रीआगमीय उत्तराध्यय नस्य सूक्तानि सूक्तावला ॥१३॥ चत्तारि कामखंधाणि, तत्थ से उवबजाइ ।' |१६ अहे वयह कोहेणं, माणेणं अहमा गई। १०मित्तवं नावं होइ, उच्चागोत्ते य वण्णवं । माया गइपडिग्घाओ, लोहामओ दुहओ भयं (३१८) ___ अप्पायके महापन्ने, अभिजायजसोबले ॥ (१८७) १७ एवं खलु जाया! णिग्गंथे पावयणे सच्चे अणुत्तरे केव११ मुक्समग्गं पवन्नेसु, सासु बंभयारिसु । लिए एवं जहा पडिक्कमणे जाव सयदुक्खाण अंतं करेति, ___ अहिथत्यं निवारितो, न दोसं वत्तुमरिहसि ॥ (३००), किंतु अहीव एतदिट्ठीए खुरो इव एगंतधाराए लोहमया वा १२ एकोऽहं न च मे कश्चित्राहमन्यस्य कस्यचित् । जवा चावेयव्वा वालुयाकवले इब निस्साए। (३२८) मतं पश्यामि यस्याहं, नासी दृश्योऽस्ति यो मम ॥ (३०७) १८ धणे सि तुम देवाणुप्पिया! एवं सपुण्णोऽसि णं, कयत्वे, १३ यद् ब्रुभे महति पक्षिगणा विचित्राः, कृत्वाऽऽयं कयलक्खणे, जुलद्दे णं तब देवाणुपिया! माणुस्सए हि निशि यान्ति पुनः प्रभाते । तद्वजगत्यसकृदेव कुटुम्ब जम्मे जीवियफले। जीदाः, सर्वे समेत्य पुनरेव दिशो भजन्ते ॥ RI १४ आरमाथै सीदमानं स्वजनपरिजनो रीति हाहारवार्ता, .. |१९ तए गं से अधारणि जमितिकट्ट करयलपरिग्गहियं जाव | भार्या चात्मोपभोगं गृहविभवसुखे स्वं च यस्याश्च कार्यम् ।। अंजलि कटु णमोऽत्थु णं अरहताणं भगवंताणं जाव संपक्रन्दत्यन्योऽन्यमन्यस्त्विह हि बहुजनो लोकयात्रा निमित्तं, ताणं, नमोऽरधुणं थेराणं भगवंताणं मम धम्मायरियाणं यो वाऽन्यस्तत्र किश्चिमृगयति हि गुणं रोदितीष्ठः स धम्मोचएसयाणं पुबिपि य णं मए थेराणं अतिते सब्वे तस्मै॥ पाणाइवाए पच्चक्खाए जावजीचाए जाष सम्बे अकर१५ एकोऽहन च मे कश्चित्, स्वपरो वाऽपि वियते। णिज्जे जोगे पच्चक्खाए, इयाणिपि तेसिं चेवणं भगवंताणं यदेको जायते जन्तुर्मियतेऽप्येक एव हि ॥ (३५०)/ अंतिते जात्र सब्बं पाणातिवायं जाव सवं अकरणिज्ज GEEV ॥१३॥ ~18~

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83