Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 16
________________ श्री आगमीय सूक्तावली ॥११॥ आ ग म Wwwh भा गः श्री आगमीय सूक्तावलि आदि आगमीय सूक्तावलि [विशेषावश्यक+दशवैकालिकसूक्तानि] मुनि दीपरत्नसागरेण पुनः संकलिता आगमीय सूक्तावलि - आदि आगम-संबंधी साहित्य धन्ना आपकहाए गुरुकुलवासं न मुंचति ॥ (१३०८) २० गीयावासो र धम्मे अणाययणवज्जणं । निग्गहो य कसायाणं, एवं धीराण सासणं ॥ ( १३०९ ) २१ किचकिच्च गुरवो विति विणयपडिवत्तिहेडं च । उस्सासार पमोत्तुं तदणापुच्छाई पडिसिद्धं ॥ २२ विणओ सासणे मूलं, विणीओ संजओ भवे । विणयाड विप्यमुकस्स, कओ धम्मो ? कओ तवो ? ॥ २३ विणओवयार माणस्स भंजणा पूयणा गुरुजणस्स । तित्थयराण य आणा सुयधम्माराहणाऽकिरिया ॥ (१३१०) अथ दशवेकालिकसूक्तानि १ जयति विजितान्यतेजाः सुरासुराधीशसेदितः श्रीमान् । विमलासविरहितत्रिलोकचिन्तामण्विीरः ॥ (१) २ अन्नं पिथ से नामं कामा रोगति पंडिया बिंति । कामे पत्थमाणे रोगे पत्थे खलु जंतू ॥ ३ इंदिबियकसाया परीसहा धेयणा य उवसग्गा पर अवराहपया जत्थ विसीयंति दुम्मेहा ॥ अपना १ जयति जिनवर्धमानः परहितनिरतो विधूतकर्मरजाः । मुक्तिपथचरणपोषकनिरवद्याहारविधिदेशी ॥ २ अवि नाम होज्ज सुलभो गोणाईणं तणाद आहारो । शिच्छिकारयाणं न हु सुलहो होइ सुणगाणं ॥ ३ केलासभयणा एए, आगया गुज्झगा महिं । चरंति जक्खरुवेणं, पूषाऽपूया हियाऽहिया ॥ ४ भुंजंति चित्तकम्मंठिया व कारुणिय दाणरुणो वा । अवि कामगइहेसुवि न नस्सई किं पुण जईसु ॥ ५] 'लोयाग्गहकार भूमीदेयेसु बहुफलं दाणं अवि नाम बंभवं किं पुण छकम्मनिरपसु ॥ व्याख्या-पिण्डपदानादिना लोकोपकारिषु भूमिदेषेषु ब्राह्मणेष्वपि नाम ब्रह्मबन्धुष्वपि जातिमात्रब्राह्मणेष्वपि दानं दीयमानं बहुफलं भवति, किं पुनर्यजनयाजनादिरूपषट्कर्मनिरतेषु तेषु विशेषतो बहुफलं भविष्यतीति भावः । (८६) (८८) | ६ किवणेसु तुम्मणेसु य अबंधघायंकजुंगियंगेसुं च । ~ 16~ (१३१) (१३१) 334 + 5 ww bho विशेषावश्य कदशका आ लिकपिण्डनियुक्तीनां सूक्तानि ॥११॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83