Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
श्री
आगमीय
सूक्तावली
॥११॥
आ
ग
म
Wwwh
भा
गः
श्री आगमीय सूक्तावलि आदि
आगमीय सूक्तावलि [विशेषावश्यक+दशवैकालिकसूक्तानि] मुनि दीपरत्नसागरेण पुनः संकलिता आगमीय सूक्तावलि - आदि आगम-संबंधी साहित्य
धन्ना आपकहाए गुरुकुलवासं न मुंचति ॥ (१३०८) २० गीयावासो र धम्मे अणाययणवज्जणं ।
निग्गहो य कसायाणं, एवं धीराण सासणं ॥ ( १३०९ ) २१ किचकिच्च गुरवो विति विणयपडिवत्तिहेडं च । उस्सासार पमोत्तुं तदणापुच्छाई पडिसिद्धं ॥ २२ विणओ सासणे मूलं, विणीओ संजओ भवे । विणयाड विप्यमुकस्स, कओ धम्मो ? कओ तवो ? ॥ २३ विणओवयार माणस्स भंजणा पूयणा गुरुजणस्स । तित्थयराण य आणा सुयधम्माराहणाऽकिरिया ॥ (१३१०) अथ दशवेकालिकसूक्तानि
१ जयति विजितान्यतेजाः सुरासुराधीशसेदितः श्रीमान् । विमलासविरहितत्रिलोकचिन्तामण्विीरः ॥
(१)
२ अन्नं पिथ से नामं कामा रोगति पंडिया बिंति । कामे पत्थमाणे रोगे पत्थे खलु जंतू ॥
३ इंदिबियकसाया परीसहा धेयणा य उवसग्गा पर अवराहपया जत्थ विसीयंति दुम्मेहा ॥
अपना
१ जयति जिनवर्धमानः परहितनिरतो विधूतकर्मरजाः । मुक्तिपथचरणपोषकनिरवद्याहारविधिदेशी ॥
२ अवि नाम होज्ज सुलभो गोणाईणं तणाद आहारो । शिच्छिकारयाणं न हु सुलहो होइ सुणगाणं ॥ ३ केलासभयणा एए, आगया गुज्झगा महिं । चरंति जक्खरुवेणं, पूषाऽपूया हियाऽहिया ॥ ४ भुंजंति चित्तकम्मंठिया व कारुणिय दाणरुणो वा । अवि कामगइहेसुवि न नस्सई किं पुण जईसु ॥ ५] 'लोयाग्गहकार भूमीदेयेसु बहुफलं दाणं अवि नाम बंभवं किं पुण छकम्मनिरपसु ॥ व्याख्या-पिण्डपदानादिना लोकोपकारिषु भूमिदेषेषु ब्राह्मणेष्वपि नाम ब्रह्मबन्धुष्वपि जातिमात्रब्राह्मणेष्वपि दानं दीयमानं बहुफलं भवति, किं पुनर्यजनयाजनादिरूपषट्कर्मनिरतेषु तेषु विशेषतो बहुफलं भविष्यतीति भावः ।
(८६)
(८८) | ६ किवणेसु तुम्मणेसु य अबंधघायंकजुंगियंगेसुं च ।
~ 16~
(१३१)
(१३१)
334 + 5 ww bho
विशेषावश्य
कदशका
आ लिकपिण्डनियुक्तीनां
सूक्तानि
॥११॥

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83