Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 14
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि [आवश्यकसूक्तानि] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य श्री आगमीय सूक्तावली ॥९॥ आवश्यकविशेषावइयकयोः RTEASERSEFELEM सूक्तानि नारकादिभाषान्ने क्षे अतो मृषा समस्तमेतदिति अस- | ७५ मायाए उस्लग्ग सेसं च तवं अकुव्वओ सहुणो । म्यक्त्वपरीषहः, तत्रैवमालोचयेत्-धर्माधौ पुण्यपाप को अम्मो अणुहोही सकम्मसेसं अणिजारियं? ॥ लक्षणो यदि कर्मरूपौ पुबलात्मको ततस्तयोः कार्यदर्श ७६ निक्कूड सबिसेसं बयाणुरुवं बलाणुरुवं च । नानुमानसमधिगम्यत्वम्, अथ क्षमाक्रोधादिकी धर्मा- खाणुव्य उददेहो काउस्सगं तु ठाइजा ॥ (७९७-७९९) धमाँ ततः स्वानुभवत्वादात्मपरिणामरूपत्वात् प्रत्यक्ष ७७ अनं इमं सरीरं अनो जीवुत्ति एवकयबुद्धी। विरोधः, देवास्त्वत्यन्तसुखासक्तत्वाम्मनुष्यलोके कार्या दुश्वपरिकिलेसकरं छिद मम सरीराओ । भावात् दुष्यमानुभावाचन दर्शनगोचरमायान्ति, नार ७८ जावइया किर दुक्खा संसारे जे मए समणुभूया । कास्तु तीनवेदनातः पूर्वकृतकर्मोदय निगडयन्धनय- इत्तो दुधिर हतरा नरपसु अणोधमा दुक्खा ॥ (८०२) शीकृतत्वादस्वतन्त्राः कथमायात ति, एवमालोचय- ७९ पच्चक्वाणमि कए आसबदाराई हुंति पिहियाई। तोऽसम्यक्त्वपरीषहजयो भवति ॥ आसबबुच्छेएर्ण तण्हाबुक अणं होई ॥ ७१ जहा जलंता(त) कट्ठाई, उहाई न चिरं जले। 100 तण्हायोच्छेदेण य अडलोवसमो भवे मणुस्साणं । घट्टियार प्रत्ति, तम्हा सहह घट्टणं ॥ | अउलोचसमेण पुणो पच्चक्खाणं हवा सुद्धं ॥ ७२ सुचिरपि बंकुडाई होहिंति अणुपमजामाणाई। ८१ तत्तो चरित्तधम्मो कम्मविवेगो तओ अपुव्वं तु । - करमहिदास्याई गयंकुसागारवटाई ॥ (७२१) तत्तो केवलनाणं तओ अ मुक्खो सयासुक्खो। (८५९) ७३ अङ्गठपर्वमात्रो द्वीन्द्रियाचारमेति । (७३०) ___अथ विशेषावश्यकसूक्तानि ७४ एमेच बलसमग्गो न कुणइ मायाइ सम्ममुस्सगं। | १ नामाइतियं दवट्टियस्स भावो य पजवनयस्स। (५०) मायावडिय का पावा उस्सग्गकेसं च ॥ (७९७)/२ देहप्फुरणं सहसोइयं च सिमिणो य कारयाईणि । SE VIRRER ~14~

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83