Book Title: Aagamiy Suktaavali Aadi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
श्री आगमीय-सूक्तावलि-आदि
आगमीय सूक्तावलि [आवश्यकसूक्तानि] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य
आवश्यकस्य सूक्तानि
श्रीआगमीयसूक्तावली ॥८॥
५५ उरजममाणस्स गुणा जह हुंति ससत्तिओ तवसुपसुं। | तम्हा उ वयंति विऊ विणउत्ति विलीनसंसारा ॥ (५४५)
एमेव जहासत्ती संजममाणे कहं न गुणा!॥ |६४ तरियब्बा य परपिणया मरियव्यं वा समरे समत्थपणं । ५६ अणिगृहंतो विरियं न विराहेद चरणं तयसुपसुं।
असरिसजणउलावा नहु सहियब्वा कुलपस्यपणं ॥ (५५७) जा संजमेऽवि विरियं न निगृहिज्जा न हाविज्जा ॥ (५३४)| ६५ जीव ! तुमे संसारं हिंडतेणं निरयतिरियगईसुं कहमवि ५७ सुत्तत्थबालबुद्ध य असहुदब्बाइआवईओ या।
माणुसत्ते सम्मत्तणाणचरिताणि लद्धाणि, जेसिं पसाएण निस्साणपयं का संथरमाणावि सीयंति ॥ (५३८) सब्बलोयमाणणिजो पूयणि जो य, ता मा गव्वं काहिसि ५८ जे जत्थ जया जइया बहुस्सुया चरणकरणपभट्ठा । जहाअहं बहुस्सुओ उत्तिमचरित्तो वत्ति ॥ (५६१) जंते समायरंती आलंबण मंदसहाणं ॥
६६ थोबाहारो थोवभणिओ य जो होइ थोवनिहो य । ५९ किदकम्मं च पसंसा सुहसीलजणम्मि कम्मबंधाय । थोबोयहि उवगरणो तस्स हुदेवावि पणमंति ॥
जे जे पमायठाणा ते ते उववृहिया इंति ॥ (५३९)/६७ सिद्धे नमंसिऊणं संसारत्था य जे महाविज्जा । ६० पसंते आसणत्थे य, उबसंते उपट्टिए।
वोच्छामि दंडकिरियं सब्वविसनिवारणि विजं ॥ अणुनवित्तु मेहावी, किनकम्म पउंजए ॥ (५४१)|६८ सय्वं पाणइवायं पापखाई मि अलियवयणं च । ६१ विणओययार माणस्स भंजणा पूयणा गरुजणस्स। ____ सबमदत्तादाणं अम्बंभ परिग्गरं स्वाहा ॥ (५६८)
तित्थयराण य आणा सुअधम्माराहणाऽकिरिया ॥ ६९. पुब्बा वरसंजुत्तं वेरग्गकर सतंतमविरुद्धं । ६२ विणओ सासणे मूलं, विणीओ संजओ भवे ।
पोराणमद्धमागहमासानिययं हवा सुत्तं ॥ (६२८) विणयाउ विप्पमुकस्स, कओ धम्मो ? को तवो? ॥ ७० असम्यकत्वपरीषह-सर्वपापस्थानेभ्यो विरतः प्रक६३ जम्हा विणयइ कम्मं अट्टविहं चाउरंतमुक्खाए ।
एतपोऽनुष्ठायी निःसंशश्वाहं तथापि धर्माधर्मात्मदेव
~13~

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83