Book Title: Aagamiy Suktaavali Aadi Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 7
________________ श्री आगमीपसूक्तावली आ ग ॥ २ ॥ श्री आगमीय सूक्तावलि आदि आगमीय सूक्तावलि [नन्दितानि मुनि दीपरत्नसागरेण पुनः संकलिता आगमीय सूक्तावलि - आदि आगम-संबंधी - साहित्य ११ जं कुच्छियाणुयोगों पयइविसुद्धस्स होइ जीवस्स । एएसिमो नियाणं बुहाण न य सुंदरं पयं ॥ १२ रुपि संकिलेसोऽभिसंगो पीइमाइलिंगो उ परमसुहपश्चणीओ एयंपि असोहणं चैव ॥ १३ विसओ य भंगुरो खलु गुणरहिओ तह य तहतहारूवो । संपत्तिनिष्फलो केवलं तु मूलं अणस्थाणं ॥ द्धा १४ जम्मजरामरणाई विचित्तरूवा फलं तु संसारो । बुहजनित्रेयकरो एसोऽवि तहाविहो चैव ॥ (३४) १५ अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यो ध्वनिश्चामरमासनं च । भामण्डलं दुन्दुभिरातपत्रं सत्प्रातिहार्याणि जिनेश्वराणाम् ॥ (४१) १६ पिंडस जा विसोही समिईओ भाषणा तवो दुविहो । पडिमा अभिग्गहावि य उत्तरगुणमो बियाणाहि ॥ (४२) १७ गुणभवणगहणसुपरयणभरिय दंसणविसुद्धरत्यागा । संघनगर ! भदं ते अखंडचारितपागारा ॥ १८ संजमतचतुंबारयस्त नमो सम्मत्तपारियलस्स । अप्पढचकरस जभ होउ सया संघचकस्स || (४२) (४३) भा गः (४३) १९ पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डविरतिश्चेति संयमः सप्तदशभेदः ॥ २० अनशनमूनोदरता वृत्तेः सङ्क्षेपणं रसत्यागः । कायक्लेश: संलीनतेति वाद्यं तपः प्रोक्तम् ॥ २१ प्रायश्चित्तध्याने वैयावृत्त्य विनयावथोत्सर्ग । (४३) (४३) स्वाध्याय इति तपः पदप्रकारमाभ्यन्तरं भवति ॥ (४३) २२ भदं सीलपडासियस्स तवनियमतुरयजुत्तस्स ।' संघरहस्स भगवओ सज्झायसुनंदिघोसस्स ॥ २३ कम्मर जलोह विणिग्गयरस सुयरंयणदीहनालस्स | पंचमहञ्चयथिरकन्नियस्स गुण केसरालस्स || २४ सावगजण मडुअरिपरिघुडस्स जिणसूरतेययुद्धस्स । संघपमस्त भई समणगणसहस्वपत्तस्स || २५ संपतदंसणाई पर्यादियहं जइजणा सुनेई थ (४४) (**) सामायारिं परमं जो खलु तं सावगं विति ॥ २६ यः समः सर्वभूतेषु वसेषु स्थावरेषु च । तपश्चरति शुद्धात्मा श्रमणोऽसौ प्रकीर्त्तितः ॥ २७ तच संजयमण अकिरियराहुमहदुइरिस नियं (8) ~7~ श्री xhd श्रीनन्देः सूक्तानि ॥ २ ॥Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 83