Book Title: Aagamiy Suktaavali Aadi Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 6
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि नन्दिसूक्तानि] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य श्रीआगमोद्धारसंग्रहे भागः ८ णमोऽत्थु णं समणस्स भगवओ महावीरस्स श्रीआगमीयसूक्तावली बा श्रीनन्दे सूक्तानि श्रीआगमीयसक्तावलिः ॥१॥ नन्दिसूक्तानि र १ जयति भुवनकभानु : सर्वधाविहतकेवलालोकः। ६ जयइ सुआणं पभवो तित्थयराणं अपच्छिमो जथइ । सं| नित्योदितः स्थिरस्तापवर्जितो वर्धमान जिन:॥ (१पत्रे) जयह गुरु लोगाणं जया महप्पा महावीरो॥ (१५) प्र|२ जयति जगदेकमङ्गलमपाहतनिःशेषदुरितधनतिमिरम्। सुनिश्चितं नः परतंत्रयुक्तिषु स्फुरति याः काश्चन सूक्तिसम्पदः। रविबिम्बमिव यथास्थितवस्तुविकाशं जिनेशवचः ॥ (१) तवैव ताः पूर्वमहार्णवोत्थिता, जगत्प्रमाणं जिन! वाक्य३ भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके। विशुषः॥ | तद्रव्यं तत्वज्ञः सचेतनाचेतनं कथितम् ॥ (२) |८ भई सबजगुज्जोयगस्स भई जिणस्स वीरस्स। ४ जयइ जगजीवजोणीबियाणओ जगगुरू जगाणंदो। | भई सुरासुरनमंसियस्स भई धुयरयस्स ॥ जगणाहो जगबंधू जया जगपियामहो भयवं ॥ (२) | ९ जैनेश्वरे हि वचसि, प्रमासंवाद इण्यते। ५ दुर्गतिप्रस्तान जन्तून् , यस्माद्धारयते ततः। प्रमाणबाधा स्वन्येषामतो दश जिनेश्वरः॥ धत्ते चतान शुने स्थाने, तस्माजर्म इति स्मृतः ॥ (१५) १० नाणी तबंमि निरओ चारित्ती भावणाएँ जोगोत्ति॥ (३४)Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 83