Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(०५)
प्रत
सूत्रांक
[२५९
३०८]
गाथा:
दीप
अनुक्रम
[३२७
३८०]
श्रीभगः
लघुवृत्तौ
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - १
शतक [७], वर्ग [-], अंतर् शतक [-] उद्देशक [१-१०], मूलं [२५९-३०८] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
व्यवच्छित्तिनयार्थस्तद्भावस्तत्ता तया अव्यवच्छित्तिनयार्थतया, द्रव्यमाश्रित्य शाश्वता इति, 'वोच्छित्तिनय'त्ति व्यवच्छित्तिप्रधांनो यो नयस्तस्यार्थो यः पर्यायलक्षणस्तस्य यो भावः सा व्यवच्छित्तिनयार्थता तया पर्यायानाश्रित्याशाश्वता नारका इति ॥ सप्तम| शते तृतीय उद्देशकः ॥
'एते जहा जीवाभिगमे ति ( स. २८१ ) एवं च तत्सूत्रं पुढविकाइया जाय तसकाइया, से किं तं पुढविकाइया ?, पुढविकाइया दुबिहा पण्णत्ता, तं०- सुहुमपुढविकाइया बादरपुढविका० ' इत्यादि, अंतः पुनरस्य एवं 'एगे जीवे एगेणं समएणं एवं किरियं पकरेह, तंजहा सम्मत्तकिरियं मिच्छत्तकिरियं वा' अत एवोक्तम्- 'जाब कम्मत्तेत्यादि, वाचनान्तरे त्विदं दृश्यते-जीवा छब्बिह पुढवी जीवाणं ठिइ भवठिई काए । निल्लेवण अणगारो किरिया सम्मत्तमिच्छत्ते ||५|| त्यादि, तत्र च पद्विधा जीवा दर्शिता एव, 'पुढवि'त्ति पद्विधा बादरपृथ्वी लक्ष्णा १ शुद्धा २ वालुका ३ मनःशिला ४ शर्करा ५ खरपृथ्वी ६ भेदात् एषामेव पृथ्वीभेदजीवानां स्थितिरन्तर्मुहुर्त्तिका जघन्या यथायोगं द्वाविंशतिसहस्रान्ता वाच्या, तथा नारकादिषु भवस्थितिर्वाच्या, सा च सामान्यतोऽर्मुहूर्त्तादिका त्रयस्त्रिंशत्सागरोपमान्ता तथा कार्यस्थितिर्वाच्या, सा च जीवस्य जीवकाये सर्वाद्धमित्यादिका, तथा निर्लेपना वाच्या, सा चैवम् - प्रत्युत्पन्नपृथिवीकायिकाः समयापहारेण जघन्यपदेऽसङ्ख्याताभिरुत्सर्पिण्यव सर्पिणीमिरपहियन्ते, एवमुत्कृष्टपदेऽपि, किन्तु जघन्यपदादुत्कृष्टपदमसङ्ख्येयगुणमित्यादि । 'अणगार'त्ति अनगारवक्तव्यता वाच्या, सा चेयम्-अविशुद्ध| लेश्योऽनगारः असमवहतेनात्मना अविशुद्धलेश्यं देवं देवीमनगारं च जानाति, नायमर्थः ' इत्यादि किरिया सम्मत्तमिच्छत्ते 'ति एवं | दृश्यम् - अन्ययूथिका एवमाख्यान्ति - एको जीव एकेन समयेन द्वे क्रिये कुर्यात् सम्यक्त्वक्रियां च मिध्यात्वक्रियां चेति, मिथ्या
अत्र शतक-७ उद्देशकः ३ समाप्तः, अथ शतक-७ उद्देशक: ४ आरभ्यते
~219~
७ शतके
४ उद्देशः
Loading... Page Navigation 1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312