Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(०५)
प्रत
सूत्रांक
[३३१
३४३]
गाथा:
दीप अनुक्रम [४०५
२१]
श्रीभग० लघुवृत्तौ
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-१
शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [६-८ ], मूलं [३३१-३४३] + गाथा: मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
'हे अजो 'ति (व. ३३७) हे आर्या ! 'तिबिहं तिविहेणं' ति त्रिविधं करणादिकं योगमाश्रित्य त्रिविधेन मनःप्रभृतिकरणेन 'एगंत'त्ति एकान्तबाला मिथ्यात्विनो भवथ 'साइज्जह'त्ति अदत्तं खदध्वे, अनुमन्यध्ये इत्यर्थः, 'दिजमाणे अदिण्णे' ति दीयमानमदत्तं, दीयमानस्य वर्तमानकालवार दत्तस्य चातीतकालत्यात वर्त्तमानातीतयोश्चात्यन्तं मित्रत्वात् दीपमानं दतं न स्यात्, दत्तमेव दत्तं व्यपदिश्यते, एवं प्रतिगृह्यमाणादावपि तत्र दीयमानं दायकापेक्षया, प्रतिगृह्यमाणं ग्राहकापेक्षया, निसृज्यमाणं-क्षिप्यमाणं पात्रापेक्षया, 'अंतरे' ति अवसरे, अयममिप्रायो- यदि दीयमानं पात्रेऽपतितं सद् दत्तं स्यात् तदा तस्य दत्तस्य सतः पात्रपतनलक्षणं ग्रहणं कृतं स्यात् यदा तु तदीयमानं अदत्तं तदा पात्रपतनलक्षणमदत्त खेति प्राप्तमिति, निर्ग्रन्थोत्तरवाक्ये तु 'अम्हाणं अज्जो ! दिजमाणे दिण्णे' इत्यादि यदुक्तं तत्र क्रियाकाल निष्ठाकालयोरभेदाद्दीयमानत्वादेर्दत्तत्वादि (भावात् नादत्तास्वादना) अथ दीयमानमदत्तमित्यादेर्भवन्मतत्वात् यूयमेवासंयतत्वादिगुणा इत्यावेदनायान्ययूथिकान् प्रति स्थविरा: प्राहुः - 'तुम्भे णं अज्जो ! अप्पण्णा रीयं रीयमाणे ति रीतं गमनं रीयमाणा गच्छन्तो, गमनं कुर्वाणा इत्यर्थः, 'पुढविं पेवह'त्ति पृथ्वीं आक्रमथ 'अभिहणह'त्ति पद्भ्यामाभिमुख्येन हत्वा 'वत्तेह'त्ति पद्भ्यां वर्त्तयथ-लक्ष्णतां नयथ, 'लेसेह'ति श्लेषयथ-भूम्यां लिष्टां कुरुथ' संघारह' सङ्घातयथ- संहतां कुरुथ 'संघदेह'त्ति संघट्टयथ- स्पृशथ 'परियावेह'त्ति परितापयथ, समन्ताजतं सन्तापं कुरुथ, 'किलामेह 'त्ति मयथ मारणान्तिकसमुद्घातं गमयथ 'उबद्दवेह'त्ति उपद्रवयथ, मारयथेत्यर्थः, 'कार्य'ति कार्य-वपुः, उच्चारादिकायकार्यमित्यर्थः, 'जोयं' ति योगं ग्लानादिवैयावृत्यादि व्यापारं वा 'रियं' ऋतं सत्यं प्रतीत्य- आश्रित्येति युज्यते, अप्कायादिजीवरक्षामाश्रित्येत्यर्थः, 'देसं देतेगं'ति प्रभूतायाः पृथ्व्या ये विवक्षिता देशास्तैर्व जामो, नाविशेषेण, ईर्ष्या
अत्र शतक-८ उद्देशकः ७ आरभ्यते
~273~
शतके ७ उद्देशः
Loading... Page Navigation 1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312