Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 306
________________ आगम (०५) "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [८], वर्ग, अंतर्-शतक [H, उद्देशक [१०], मूलं [३५२-३५९] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: प्रत सूत्रांक [३५२३५९] श्रीभग N लघुत्तो गाथा: | भवग्गहणेण'त्ति उत्कृष्टज्ञानाराधनया तेनैव भवेन सिध्यति, उत्कृष्ट(जघन्य)चारित्राराधनायाः सद्भावे,'कप्पोवएसु'त्ति कल्पो- I | पगेपु-सौधर्मादिदेवलोकेषु उत्पद्यते मध्यमचारित्राराधनासद्भावे, 'कप्पातीएसुत्ति कल्पातीतेषु ग्रैवेयकादिषु उत्पद्यते मध्यमो-IA स्कृष्टचारित्राराधनासद्भावे,'उको० दसणाराहण'चि इत्यत्र 'एवं चेव'त्तिकरणात् तद्भवसिद्ध्यादि दृश्यं, चारित्राराधनायाः तत्रो। त्कृष्टाया मध्यमायाचोक्तत्वादिति, उक्को चारित्ताराहणति एवं चेव'त्ति करणात् तद्भवसिद्वयादि दृश्यं, केवलं तत्र 'अत्थेगइए कप्पोवसु वा इत्यमिहितं तदिह न वाच्यं, उत्कृष्टचारित्राराधनावतः सौधर्मादिकल्पेवगमनात् , वाच्यं पुनः 'अत्थेगइए कप्पाईएसु उबवजईत्ति सिद्भिगमनाभावे तस्यानुत्तरसुरेषु गमनादेवेति, मध्यमज्ञानाराधनासूत्रे मध्यमत्वं ज्ञानाराधनाया अघिकृतभव एव, निर्वाणभवे पुनरुत्कृष्टत्वमवश्यंभावि इति ज्ञेयं, निर्वाणान्यथानुपपत्तेः इति, 'दोचेणं'ति अधिकृतनरभवापेक्षया द्वितीयेन नरभवेन, 'तचंति अधिकृतनरभवग्रहणापेक्षया तृतीयं नरभवग्रहणं, एताचारित्राराधनायुता ज्ञानाचाराधना इह विवक्षिताः, कथमन्यथा जघन्यज्ञानाराधनामाश्रित्य वक्ष्यति 'सत्तट्ठ भवग्गणाईति, यतश्चारित्राराधनाया एवेदं फलमुक्तं, यदाह "अट्ठ भवा उ चरित्ते"त्याद्यावश्यके, श्रुतसम्यक्त्वदेशविरतिभवास्त्वसङ्ख्येया उक्ताः, तेन चारित्राराधनारहिता ज्ञानदर्शनारा-1 |धना असङ्ख्येयभविका अपि स्युरिति, न त्वष्टभविका एवेति ॥ 'वपणपरिणाम ति (सू. ३५४) यः पुद्गलो वर्णातरत्यागा| वर्णान्तरं यात्ययं वर्णपरिणामः, एवमन्यत्रापि, परिमंडलसंठाणे'त्ति इह परिमण्डलसंस्थानं वलयाकार यावत्करणात् 'बट्टसंठाणे |तंससंठाणे चउरंससंठाणपरिणाम'त्ति दृश्यं ।। 'एगे भंते ! पुग्गलत्थिकाए'त्ति (सू. ३५५) पुद्गलास्तिकायस्य-एकाणुकादिपुद्गलराशेः प्रदेशो-निरंशोऽशः पुद्गलास्तिकायप्रदेशः परमाणुः द्रव्यं गुणपर्याययोगि, द्रव्यदेशो चाद्रव्यावयवः, एवमेकत्व दीप अनुक्रम [४३० ४३७] ॥१४९। अत्र शतक-८, उद्देशक: १० एव वर्तते, मूल संपादने यत् उद्देशक: ९ मुद्रितं तत् मुद्रणदोषः अस्ति। ~306~

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312