Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 311
________________ आगम (०५) प्रत सूत्रांक [-] गाथा: दीप अनुक्रम [-] “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-१ शतक [-], वर्ग [-], अंतर् शतक [-], उद्देशक [-] मूलं [-] + गाथा: मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः CÓCHİCİGİGH पत्राणि ४२ ६५ ६६ ६८ ८२ २२४ षष्ठं शतकं १०० २३२ सप्तमं शतकं ११३ सप्तदशं शतकं २३५ अष्टमं शतकं १५१ २४४ नवमं शतकं अष्टादशं शतकं एकोनविंशं शतकं १६५ २४६ दशमं शतकं १६८ विंशतितमं शतकं २५३ अत्र मूल संपादकेन रचित शतक - अनुक्रम दर्शित: उक्त पत्राणिक्रम मुद्रित प्रतानुसार ज्ञातव्य: प्रथमशतकं द्वितीयशतकं तृतीयशतकं श्रीमद्भगवती सूत्रस्य शतकानुक्रमः एकादशं शतकं द्वादशं शतकं चतुर्थ शतकं पञ्चमं शतकं त्रयोदशं शतकं चतुर्दशं शतकं पंचदर्श शतकं पोडशं शतकं १७८ १९३ २०५ २१७ 311~ एकविंशतितमं शतकं २५४ द्वाविंशतितमं २५५ त्रयोविंशतितमं चतुर्विंशं शतं पंचविंशं शतं षडविंशं शतं सप्तविंशादीन एकचत्वारिंशान्तानि २५५ २६८ २८४ २८८ शतकानि ३०० भगवती - अंगसूत्र- [ ५/१] मूलं एवं दानशेखरसूरिजी रचिता टीका परिसमाप्ताः मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुनः संकलनकर्ता मुनि दीपरत्नसागरजी । [M.Com.,M.Ed.,Ph.D.,श्रुतमहर्षि]

Loading...

Page Navigation
1 ... 309 310 311 312