Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 309
________________ आगम "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [८], वर्ग, अंतर्-शतक [H, उद्देशक [१०], मूलं [३५२-३५९] + गाथा: (०५) मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: प्रत सूत्रांक [३५२३५९] श्रीभग लघुवृत्ती M८.शतके ९उद्देशः गाथा: | भाणियब्वाणी'ति कोऽर्थः,-'जस्स नाणावर० तस्स नियमा अंतराइयं, जस्संतरा० तस्स नियमा नाणावरणिजं? इत्येवमनयोमिथो नियमो वाच्य इति । अथ दर्शनावरणं पतिः सह चिन्त्यते-'जस्से'त्यादि, अयं च गमो ज्ञानावरणीयसमपाठः, 'जस्स | णं भंते ! वेयणिज्ज'मित्यादिना तु वेदनीयं शेपैः पञ्चभिस्सह चिन्त्यते, तत्र 'जस्स वेयणिजं तस्स मोहणिजं सिय अस्थि सिय| नस्थिति अक्षीणमोहं क्षीणमोहं च प्रतीत्य, अक्षीणमोहस्य हि वेदनीयमोहनीये स्तः, क्षीणमोहस्य वेदनीयं तु, न मोहनीयं. 'परोप्परं नियम'त्ति, कोऽर्थः?-यस्य वेदनीयं तस्य नियमादायुः यस्यायुस्तस्य नियमाद् वेदनीयं इत्येते वाच्ये, एवं नामगोत्राभ्यामपि। | वाच्यं, अन्तरायेण तु भजना, यतो वेदनीयमन्तरायं चाकेवलिनामस्ति, केवलिनां तु वेदनीयमस्ति, नत्वन्तराय, अत उक्तं-'जस्स । | वेयणिजं तस्संतरायं सिय अस्थि सिय नस्थिति अथ मोहनीयमन्यैश्चतुर्भिस्समं चिन्त्यते, तत्र यस्य मोहनीयं तस्यायुर्नियमादके-17 | बलिन इव, यस्य पुनरायुस्तस्य मोहनीयं भजनया, यतोऽक्षीणमोहस्यायुर्मोहनीयं चास्ति, क्षीणमोहस्य त्वायुरेवेति, एवं नाम गोयं, अंतराइयं च भाणियव्वं'ति, अयमर्थः-यस्य मोहनीयं तस्य नाम गोत्रमन्तरायं च नियमादस्ति, यस्य पुनर्नामादित्रयं तस्य | मोहनीय स्वादस्त्यक्षीणमोहस्येव,स्थानास्ति क्षीणमोहस्खेवेति । अथायुरन्यैखिमिस्सह चिन्त्यते-'जस्स णं भंते ! आउय'मित्यादि, 'दोऽवि परुप्परं नियम'त्ति, कोऽर्थः -'जस्स आउयं तस्स नियमा नाम जस्स नाम तस्स आउय'ति इत्यर्थः, एवं गोत्रेणापि | |'जस्स आउयं तस्संतराइयं सिय अस्थि सिय नत्यि'ति यस्यायुस्तस्यान्तरायः स्यादस्त्यकेवलिवत्, स्यानास्ति केवलिबदिति, 'जस्स णं भंते! नाम' इत्यादिना सामान्येन द्वयेन सह चिन्त्यते, तत्र यस्य नाम तस्य नियमाद् गोत्रं, यस्य गोत्रं तस्य | नियमानाम, तथा यस्य नाम तस्यान्तरायं स्यादस्त्यकेवलिवन , स्याबास्ति केवलिवदिति, एवं गोत्रान्तराययोरपि भजना भाव दीप अनुक्रम [४३० ४३७] अत्र शतक-८, उद्देशक: १० एव वर्तते, मूल संपादने यत् उद्देशक: ९ मुद्रितं तत् मुद्रणदोष: अस्ति । ~309~

Loading...

Page Navigation
1 ... 307 308 309 310 311 312