Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 310
________________ आगम (०५) "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [८], वर्ग, अंतर्-शतक [H, उद्देशक [१०], मूलं [३५२-३५९] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: RIA प्रत सूत्रांक [३५२३५९] श्रीभग लघुवृत्ती |नीयेति । 'पोग्गली'त्ति (सू० ३५९) पुद्गलाः-श्रोत्रादिरूपा विद्यन्ते यस्यासौ पुद्गली 'पुग्गले वत्ति पुद्गल इति संज्ञा यस्य | | तस्य तद्योगात् पुद्गल इति, 'से केण'मित्यादि ॥ दशमोद्देशकविवरणम् ।। अष्टमं शतं वृत्तितः समाप्तम् ।। meansDHAIRem गाथा: 59545555555555555555555555555555555555 फम इति श्रीलक्ष्मीसागरसूरिशिष्यशतार्थिश्रीजिनमाणिक्यगणिशिष्यश्रीअनन्त हंसगणिशिष्यश्रीदानशेखरगणिसमुद्धतायां भगवतीलघुवृत्ती अष्टमशतविवरणं सम्पूर्णम् ॥ फेफ99999999999999999999999999995959 3555555 ऊऊऊऊ 555 卐फ़ 35 दीप अनुक्रम [४३० i marathmonalithaaraat aneTAKAnythurampalbrita ४३७] १५१॥ अत्र शतक-८, उद्देशक: १० एव वर्तते, मूल संपादने यत् उद्देशक: ९ मुद्रितं तत् मुद्रणदोष: अस्ति And ~310~

Loading...

Page Navigation
1 ... 308 309 310 311 312