Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 281
________________ आगम (०५) प्रत सूत्रांक [३३१ ३४३] गाथा: दीप अनुक्रम [४०५ २१] श्रीभग० लघुवृत्तौ “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-१ शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [६-८ ], मूलं [३३१-३४३] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः उपशान्तमोहे क्षीणे वा यावद्यथाख्यातं न प्राप्नोति तावल्लभ्यत इति इह च पूर्वप्रतिपन्न प्रतिपद्यमानक विवक्षा न कृता, द्वयोरध्येकत्वबहुत्वयोर्भावेन निर्विशेषत्वात् तथाहि अपगतवेदत्वे साम्परायिकबन्धोऽल्पकालीन एव, तत्र च योऽपगतवेदत्वं प्रतिपद्मपूर्वः साम्परायिकं बध्नाति असावेकोऽनेको वा स्यात् एवं प्रतिपद्यमानकोऽपीति । अथ साम्परायिककर्मबन्धनमेव कालत्रयेणाह - 'तं भंते! कि'मिति, इह प्रागुक्तेष्वष्टसु विकल्पेषु आद्याथत्वार एवं सम्भवन्ति, नेतरे, जीवानां साम्परायिक कर्मबन्धस्यानादित्वेन | न बभीत्यस्यानुपपद्यमानत्वात्, तत्र प्रथमः सर्व एव संसारी यथाख्यातासम्प्राप्तः अमा) तोपशमक्षपकावसानः स हि प्राग् बद्धवान् वर्त्तमानकाले बभात्यनागतकालापेक्षया तु भन्त्स्यति ?, द्वितीयस्तु मोहक्षयात् पूर्वमतीतकालापेक्षया बद्धवान् वर्त्तमानकाले तु बध्नाति भाविमोहक्षयान भन्त्स्यति २, तृतीयश्च उपशान्तमोहत्वात् पूर्वं बद्धवान् उपशान्तमोहत्वे न बध्नाति तस्माच्युतः पुनर्भन्त्स्यतीति ३, चतुर्थश्व मोहक्षयात पूर्व साम्परायिकं कर्म बद्धवान् मोहक्षये तु न बनाति न च भन्त्स्यतीति ४ । साम्परायिककर्मबन्धमाश्रित्याह- 'त' मित्यादि, 'साइयं सपज्जवसियं बंधइति उपशान्तमोहाच्युतः पुनरुपशान्तमोहतां क्षीणमोहतां वा प्रतिपत्स्यमानः, 'अणाइयं वा सपज्जबसियं बंधइत्ति आदितः क्षपकापेक्षमिदं, 'अणाइयमपज्जवसियं बंधइ'त्ति एतदद्भव्यापेक्षं, 'नो चेव णं साइयं अपज्जवसियं बंधइ' त्ति सादिसाम्परायिकबन्धो हि मोहोपशमाच्च्युतस्यैव स्यात्, तस्यावश्यं मोक्षयायित्वात् साम्परायिकबन्धस्य व्यवच्छेदसम्भवः, ततश्च न सादिरपर्यवसानः साम्परायिकबन्धोऽस्तीति । 'परी सह' ति ( सू ३४२) 'परी' ति समन्तात् निर्जरार्थं साध्वादिभिः सद्यन्त इति परीषहा: 'दिगिंछा' बुभुक्षा १ अरति :- संयमाधृतिस्तद्विपरीते ऽसंयमे रतिस्तत्परी पहः ७, चर्याग्रामानुग्राम विहरणरूपा ९ नैषेधिकी - श्मशानादिखाध्यायभूमिः १० सत्कारो - वस्त्रादिपूजनं पुरस्कार:- अभ्युत्थानादिकरणम् १९ प्रज्ञा 281~ शतके ८ उद्देशः

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312