Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(०५)
प्रत
सूत्रांक
[३३१
३४३]
गाथा:
दीप अनुक्रम [४०५
२१]
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-१
शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [६-८ ], मूलं [३३१-३४३] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
श्रीभगन बद्धवान् अधुना लब्धमिति बनाति पुनरेष्यत्काले उपशान्तमोहा (घ) वस्थायां मत्स्यतीति ५ पच क्षीणमोहत्वादि न लब्धवान् लघुवृत्तौ इति न प्राग् बद्धवान् अधुना तु क्षीणमोहत्वं लब्धमिति बनाति शैलेश्यवस्थायां पुनर्न मत्स्यतीति ६ सप्तमः पुनर्भव्यस्य, स हि अनादिकाले न बद्धवान्, अधुनाऽपि कश्चिन्न बनाति, कालान्तरे तु मत्स्यतीति ७, अष्टमोऽभव्यस्य ८ स प्रतीत एव । 'गहणागरिसे पडुच्चत्ति एकस्मिन्नेव भवे ऐर्यापथिककर्मपुद्गलानां ग्रहणरूपो य आकर्षोऽसौ ग्रहणाकर्षः तं प्रतीत्य अस्त्येकः कश्चित् जीवः प्रथमवैकल्पिकः, तथाहि उपशान्तमोहादिर्यदा ऐर्यापथिकं कर्म बद्धा बध्नाति तदा अतीतसमयापेक्षया बद्धवान् वर्त्तमानस - मयापेक्षया च बध्नाति अनागतसमयापेक्षया च मत्स्यतीति १ द्वितीयस्तु केवली, सह्यतीतकाले बद्धवान् वर्त्तमाने च बध्नाति शैलेव्यवस्थायां पुनर्न अंत्स्यतीति २ तृतीयस्तु उपशान्तमोहत्वे बद्धवान् (पतितो न बध्नाति) पुनस्तत्रैव भवे उपशमश्रेणि प्रतिपद्य मंत्स्यतीति ३, एकभवे चोपशमश्रेणी द्विः प्राप्यत एवेति, तुर्यस्तु स सयोगित्वे बद्धवान् शैलेश्यावस्थायां न बध्नाति न मत्स्यतीति ४, पञ्चमस्तु आयुषः पूर्वभागे उपशान्तमोहत्वादि न लब्धमिति न बद्धवान् अधुना तु लब्धमिति बध्नाति तदद्वाया एव चैष्यत्समयेषु पुनर्भन्त्स्यतीति ५, न लब्धमिति न बद्धवान्, तल्लाभसमये च बध्नाति, ततोऽनन्तरसमयेषु च भन्त्स्यत्येव, न तु न भन्त्स्यतीति वाच्यम्, समयमात्रस्य बन्धस्येहाभावात्, यस्तु मोहोपशमनिर्ग्रन्थस्य समयानन्तरमर णेनैर्यापथकर्मबन्धः समयमात्रः स्यात् नासौ षष्ठ विकल्पहेतुः, तदनन्तरैर्यापथकर्मबन्धाभावस्य भवान्तरवर्त्तित्वात्, ग्रहणाकर्षस्येह च प्रक्रान्तत्वात्, यदि पुनः सयोगिचरमसमये वनाति, ततोऽनन्तरं न भन्त्स्यतीति विवक्ष्येत तदा यत् सयोगिचरमसमये बनातीति तद्वन्धपूर्वकमेव स्यात्, नाबन्धपूर्वकं, तत्पूसमयेषु तस्य बन्धकत्वाद्, एवं च द्वितीयभङ्ग एव स्यात्, न पुनः षष्ठ इति ६, सप्तमो भव्य विशेषस्य ७, अष्टमस्त्वमव्यस्येतिट,
~279~
HODOCHOG HÖG OG
८ शतके
८ उद्देशः
Loading... Page Navigation 1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312