Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 303
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [९], मूलं [३४४-३५१] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: प्रत सूत्रांक [३४४३५१] श्रीभग लघुवृत्ती गाथा: | असङ्ख्येयगुणाः, सर्वबन्धाद्धापेक्षया देशबन्धाद्धाया असङ्ख्यातगुणत्वात् , अथवा सर्वबन्धकाः प्रतिपद्यमानकाः देशबन्धकास्तु पूर्वप्रतिपन्नाः, प्रतिपद्यमानकेभ्यश्च पूर्वप्रतिपन्नानां बहुत्वं, वैक्रियसर्वबन्धकेभ्यो देशबन्धकाः असङ्ख्येयमुणाः, तैजसकार्मणयो बन्धका अनन्तगुणाः, यस्मात्ते सिद्धाः, ते च वैक्रियदेशबन्धकेभ्योऽनन्तगुणा एव, वनस्पतिवर्जसर्वजीवेभ्यः सिद्धानामनन्तगु| णत्वादिति, औदारिकशरीरस्य सर्ववन्धका अनन्तगुणाः, ते च वनस्पतिप्रभृतीन् प्रतीत्य प्रत्येतव्याः, तस्मैवाबन्धका विशेषा-IN |धिकाः, एते हि विग्रहगतिसमापन्नाः समुद्घातगता वा स्युः, तत्र सिद्धादीनामत्यन्ताल्पत्वेनेहाविवक्षा, विग्रहगतिकाश्च वक्ष्यमाणन्यायेन सर्वबन्धकेभ्यो बहुतराः इति तेभ्यस्तदबन्धका विशेषाधिकाः, तस्यैव च औदारिकस्य देशबन्धका असङ्ख्यातगुणाः, विनहाद्धापेक्षया देशबन्धाद्धाया असङ्ख्यातगुणत्वात् , तैजसकार्मणयोद्देशबन्धका विशेषाधिकाः, यस्मात्सर्वेऽपि संसारिणस्तैजसकार्मणयोर्देशवन्धकाः स्युः, तत्र च ये विग्रहगतिका औदारिकदेशबन्धकवैक्रियादिवन्धकाच ते औदारिकदेशबन्धकेभ्योऽतिरिच्यन्त इति ते विशेषाधिकाः, वैक्रियशरीरस्थाबन्धका विशेषाधिकाः, यस्माद्वैक्रिवबन्धकाः प्रायो देवनारका एव, शेषास्तु तदबन्धकाः सिद्धाथ, तत्र सिद्धास्तैजसादिदेशबन्धकेभ्योऽतिरिच्यते तेन ते विशेषाधिका उक्ताः, आहारकावन्धका विशेषाधिकाः, यसान्मनुष्याणामेवाहारकशरीरं, वैक्रियं तु तदन्येषामपि, ततो बैक्रियवन्धकेभ्य आहारकबन्धकानां स्तोकत्वेन वैक्रियावन्धकेभ्य आहारकाबन्धका विशेषाधिका इति, एतत्पूर्वाचार्यकृतगाथालिखनाभावाद् ग्रन्थगौरवमयातयन्त्रकमप्यत्र न प्रस्तार्यते ॥ अष्टमशते | समाप्तो बन्धः। तत्समाप्तौ च सम्पूर्ण नवमोदेशकविवरणम् ।। 'रायगिहे'त्यादि तत्र 'सीले सेयं सुयं सेय' सील सेयंति (सू. ३५२ ) श्रुतशीलसंपन्ना नरा विचारयंतीति, 'एवं'ति inchniकसा काका काका काकाकामालाकारका दीप अनुक्रम [४२२४२९] ~303

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312