Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 293
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [९], मूलं [३४४-३५१] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: प्रत सूत्रांक [३४४३५१] भग० लघवृत्तो गाथा: समयोनायां पूर्वकोट्यां क्षिप्तस्तत्पूरणार्थ, एकस्त्वधिकः, एवं यथोक्तमन्तरं स्यात् , देशबन्धान्तरं तु यथै केन्द्रियाणां, तचैत्रम्-जघ ८ शतके न्यमेकस्सममयः, कथं , देशबन्धको मृतः सर्वबन्धसमयानन्तरं देशवन्धको जातः, एवमुन्कर्षेणान्तर्मुहू ने, कथं !, औदारिकशरीरी ||MR उद्देश देशबन्धकः सन् वैक्रियं गतः, तत्रान्तर्मुहर्त स्थित्वा औदारिकशरीरी जातः, प्रथमसमये सर्वबन्धको द्वितीयादिषु देशबन्धकः, एवं | देशबन्धयोरन्तरमन्तर्मुहूर्त, एवं मनुष्याणां, एतदेवाह-'जहा पंचिंदियेत्यादि ।। औदारिकवन्धान्तरं मेदान्तरेणाह-एगिंदिय-1 तेत्ति एकेन्द्रियत्वे 'नोएगिंदियत्ति द्वीन्द्रियत्वादौ, पुनरेकेन्द्रियत्वे सति यत्सर्वबन्धान्तरं तजघन्येन द्वे क्षुल्लकभवग्रहणे त्रिप्समयोने, कथं, एकेन्द्रियनिसमयविग्रहेणोत्पन्नः, तत्र समयद्वयमनाहारको भूत्वा तृतीयसमये सर्ववन्धं कृत्वा तद्नं क्षुल्लकभव ग्रहणं जीवित्वा मृतः अनेकेन्द्रियेषु क्षुल्लकभवग्रहणमेव जीवित्वा मृतस्सनविग्रहेण पुनरेकेन्द्रियेष्वेवोत्पद्य सर्ववन्धको जातः, एवं सर्वबन्धयोरुक्तमन्तरं, 'उक्कोसेणं दो सागरोवमि'त्ति,'संखेजवासमभहियाईति, कथं , अविग्रहेण केन्द्रियस्समुत्पन्ना, प्रथमसमये सर्वबन्धको भूत्वा २२ वर्षसहस्राणि जीवित्वा मृतःत्रसकायिकेघूत्पन्नः, तत्र सङ्ख्यातवर्षाम्यधिकसागरोपमसहस्रद्वयरूपामुत्कृष्टां त्रसकायिकस्थितिमतिवाद्य एकेन्द्रियेपूत्पद्य सर्वबन्धको जातः, एवं सर्ववन्धयोर्यथोक्तमन्तरं स्वादिति, सर्वबन्धसमयहीनैकेन्द्रियोत्कृष्टभवस्थितेस्त्रसकायिककायस्थितौ प्रक्षेपणेऽपि सङ्ख्यातस्थानानां सङ्ख्यातभेदत्वेन सङ्ख्यातवर्षाभ्यधिकत्वस्थाब्याहतत्वादिति,'देसर्वधतरं जहण्णेणं खुड्डागभवग्गहगं समयाहियंति, कथं ?, एकेन्द्रियो देशवन्धकस्सन मृत्वा द्वीन्द्रियादिषु क्षुल्लकभवग्रहणमनुभूयाविग्रहेगागत्य प्रथमसमये सर्वबन्धको भूत्वा द्वितीये देशबन्धकस्स्थान , एवं देशबन्धातरं क्षुल्लकभवः सर्वबन्धसमयातिरिक्तः, 'उकोसेणं'ति सर्वबन्धान्तरभावनोक्तप्रकारेण भावती यमि ते । अब पृमी कायिकबन्धान्तरं चिन्तय दीप अनुक्रम [४२२ ४२९] ~293

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312