Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 297
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [९], मूलं [३४४-३५१] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: प्रत सूत्रांक [३४४३५१] श्रीभग लघुवृचौ गाथा: | तस्यापर्याप्तकस्य वैक्रियशक्तिर्न स्याद् अतोऽन्तमुहर्जुनासौ पर्याप्तको भूत्वा वैक्रियं कुर्यात, तत्र प्रथमसमये सर्वबन्धको जातः, एवं शतके | सर्वबन्धान्तरमन्तर्मुहूर्तमिति, 'उक्कोसेणं पलिओवमस्स असंखिज्जाभार्ग'ति, कथं ?, वायुसैदारिकशरीरी वैक्रियं गतः। H९ उद्देश: तत्प्रथमसमये च सर्वबन्धकस्ततो देशबन्धको भूत्वा मृतः, ततः परमौदारिकशरीरिषु वायुषु पल्योपमासंख्येयभागमतिवाद्यावश्य वैक्रियं कुर्यात् , तत्र प्रथमसमये सर्वबन्धकः, एवं सर्वबन्धयोयथोक्तमन्तरं स्यात् , 'एवं देसबंधंतरंपिति अस्य भावना प्रागिII वेति, 'तिरिक्खजोणियपंचिदिति, कथं १, पञ्चेन्द्रियतिर्यग्योनिको क्रियं गतः, तत्र प्रथमसमये सर्वबन्धकः, ततः परं देश-IN |बन्धकोऽन्तर्मुहर्त्तमात्र, तत औदारिकस्य सर्वबन्धको भूत्वा समयं देशबन्धको जातः, पुनरपि इयं श्रद्धोत्पन्ना, (ततो) वैक्रियं | कुर्वतः प्रथमसमये सर्ववन्धः, एवं सर्वबन्धयोर्यथोक्तमन्तरं स्यात् ,'उक्को पुवकोडिपुहुत्तं'ति, कथं ?, पूर्वकोट्यायुः पञ्चेन्द्रियतिर्यक्ष्वेवोत्पन्नः, पूर्वजन्मना सह सप्ताष्टौ वा वारान् , ततः सप्तमे च भवे वैक्रियं गतः, तत्र प्रथमसमये सर्ववन्धं कृत्वा देशबन्धं | कुर्याद् , एवं सर्वबन्धयोरुत्कृष्टयोर्यथोक्तमन्तरं स्यात् , 'एवं देसबंधंतरंपित्ति अस्य भावना सर्ववन्धान्तरोक्तानुसारेण कर्त्तव्येति, |वैक्रियवपुर्वन्धान्तरमेव प्रकारान्तरेणाह-'जीवस्सणं भंते! रयण'त्ति, 'जह० अंतोमुहत्तं', कथं ?, वायुक्रियवपुः श्रितः, तत्र प्रथमसमये सर्वबन्धको भूत्वा मृतः, ततः पृथिवीकायिकेषत्पन्नः, तत्रापि क्षुल्लकभवमात्र स्थित्वा पुनर्वायुर्जातः, तत्रापि कतिपयान क्षुल्लकभवान स्थित्वा वैक्रियं गतः, तत्र प्रथमसमये सर्वबन्धको जातः, ततो वैक्रियस्य सर्वबन्धयोरन्तरं बहवः क्षुल्लकभवाः, ते च|| बहवोऽप्यन्तर्मुहूर्त, अन्तर्मुहर्ने बहूनां क्षुल्लकभवानां प्रतिपादितत्वात् , ततस्सर्ववन्धान्तरं यथोक्तं स्यात् , 'उको० अणंतकालं वण-11 स्सइकालो त्ति, कथं ?, वायुक्रियशरीरीभवन् मृतो वनस्पत्यादिष्वनन्तं कालं स्थित्वा वैक्रियवपुश्च यदा लप्स्यते तदा यथोक्त दीप अनुक्रम [४२२ ४२९] ~297

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312