Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 295
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [९], मूलं [३४४-३५१] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: प्रत सूत्रांक [३४४३५१] श्रीभग लघुवृत्ती r iHINAGAR गाथा: HimaniMISTANriminidanandan-artistmarathiure स्पतेदेशबन्धान्तरं पृथ्वीकायस्थितिकालोऽसङ्ख्यातावसर्पिण्यादिरूप इति । अथौदारिकदेशबन्धकादीनामल्पत्वादिनिरूपणायाह- शतके 'एएसिण"ति तत्र सर्वस्तोकाः सर्ववन्धकाः, तेपामुत्पत्तिसमय एव भावात् , अबन्धका विशेषाधिकाः, यतो विग्रहगती सिद्ध- ९ उद्देशः त्यादौ वा स्युः, ते च सर्वबन्धकापेक्षया विशेषाधिकाः, देशबन्धका असङ्ख्यातगुणाः, देशबन्धकालस्थासङ्ख्यातगुणत्वात् , एत सूत्रभावनामग्रे वक्ष्याम इति । अथ चैक्रियवपुःप्रयोगबन्धनिरूपणायाह-तत्र 'एगिदियवेउब्विय'त्ति (स, ३४७)वायुकायिका|पेक्षमुक्तं, 'पंचिदिए'त्ति पश्चेन्द्रियतिर्यग्मनुष्यदेवनारकापेक्षमुक्तम् , वेउब्बियजावबंध'त्ति इह यावत्करणात् , 'पमायपञ्चया कम्म |च जोगं च भवं चेति दृश्य, लद्धिं व'त्ति चौक्रयकरणलब्धि वा प्रतीत्य, एतच वायुपश्चेन्द्रियतिर्यग्मनुष्यानपेक्ष्योक्तं, तेन वायुकायादिसूत्रेषु लब्धि वैक्रियवपुर्वन्धस्य प्रत्ययतया वक्ष्यति, नारकादिसूत्रेषु च तां त्यक्त्वा वीर्यसयोगसद्रव्यतादीन् प्रत्ययतया वक्ष्यति, सर्वबन्धे 'जहण्गेणं समयंति,कथं ?, वैक्रियशरीरिवृत्पद्यमानो लब्धितो वा तत्कुर्वन् समयमे के सर्वबन्धकः स्यात् , एव| मेकं समयं सर्वबन्धकः, उक्कोसेणं ति 'दो समय'त्ति, कथं ?, वैक्रियतां प्रतिपद्यमान औदारिकशरीरी सर्वबन्धको भूत्वा मृतः। पुनर्नारकत्वं देवत्वं वा यदा प्राप्नोति तदा प्रथमसमये वैक्रियस्य सर्वबन्धकः उत्कृष्टतः समयद्वयमिति, 'देसबवे जहण्गेत्ति, कथं ?, औदारिकशरीरी पैक्रियता प्रतिपयमानः प्रथमसमये सर्वबन्धकः स्यात् , द्वितीयप्तमये देशबन्धको भूत्वा मृतः, एवं देशबन्धो जघन्यतः एक समयमिति, 'उकोसेगं'ति, कथं ?, देवेषु नारकेषु वोत्कृष्टस्थितिषूत्पद्यमानः प्रथमसमये सर्वबन्धको वैकियशरीरस्य ततः परं देशबन्धकः तेन सर्वबन्धकलमयेनोनानि ३३ सागराणि उत्कर्वतो देशबन्ध इति । 'वाउकाइएति, देसर्वधेति 'जहष्णे'त्ति एक समयं, कथं ?, वायुसैदारिकशरीरीभवन् वैक्रियं गतः, ततः प्रथमसमये सर्वबन्धका, द्वितीयसमये देशबन्धको - दीप अनुक्रम [४२२ Tantharnamampeanutrinaa ४२९] अत्र शतक- ८ एव वर्तते, मूल संपादने यत् शतक-७ मुद्रितं तत् मुद्रणदोषः अस्ति । ~295

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312