Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(०५)
प्रत
सूत्रांक
[३३१
३४३]
गाथा:
दीप अनुक्रम [४०५
२१]
श्रीभग लघुवृत्तौ
“भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) भाग - १
शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [६-८ ], मूलं [३३१-३४३] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
स्वयं विमर्शपूर्विका २०, मतिः ज्ञानं तद्विपरीतमज्ञानं २१ दर्शनं सम्यक्त्वं तदेव क्रियावादिप्रभृतिमतश्रवणेऽपि निश्चलचित्ततया धार्यमाणं दर्शनपरीषहः २२ इति । कियन्तोऽर्थतः कथिताः, 'समोयरंति' समवतरन्ति, समवतारं व्रजन्तीत्यर्थः, 'पंचेव'त्ति (*५८) क्षुत् १ पिपासा २ शीतो ३ ष्ण ४ दंशमशकाः ५, एतेषु पीडैव वेदनीयोत्था, तदधिसहनं तु चारित्रमोहनीयक्षयोपशमादिसम्भवं, अधिसहनस्य चारित्ररूपत्वादिति, 'दंसण परीसहेति यतो दर्शनं तत्त्वश्रद्धानरूपं दर्शनमोहनीयस्य क्षयोपशमादौ स्यात्, उदये तु न स्यात्, अतस्तत्र दर्शनपरीपहः समवतरतीति, अरइति गाथोक्ताः सप्तैते चारित्रमोहनीये समवतरन्ति, 'अलाभ'ति लाभान्तरायः, तदुदय एव लाभाभावात्, तदधिसहनं चारित्रमोहनीयक्षयोपशमे । अथ बन्धस्थानान्याश्रित्य परीपहानाह - 'सत्त विह'त्ति सप्तविधवन्धकः- आयुर्वर्ज शेषकर्मबन्धकः, 'जं समयं चरियापरी'ति तत्र चर्या प्रामादिषु संचरणं नैषेधिकी-ग्रामादिषु प्रतिपत्तिर्मास कल्पादेः स्वाध्यायादिनिमित्तं वा शय्यातो विविकोपात्रे गत्वा निवदनं 'छब्बिहबंध'त्ति पद्विधवन्धकस्यायुर्मोहवर्जबन्धकस्य, सूक्ष्मलोभाणूनां वेदनात् सरागः अनुत्पन्न केवलत्वात् छद्मस्थः, 'चोदस त्ति अष्टानां मोहनीयसम्भवानां तस्य मोहाभावेनाभावात् द्वाविंशतेः शेषाः १४ परीपहाः, 'एग विहबंध'त्ति एकविधवन्धकस्य, वेदनीयबन्धकस्येत्यर्थः कस्य तस्येत्याह'वीयरागछ उमत्थस्स'ति उपशान्तमोहस्य क्षीणमोहस्य वेति 'एवं'ति १४ प्रज्ञप्ताः, द्वादश पुनर्वेदयतीत्यर्थः, शीतोष्णयोश्चर्याशय्ययोश्च क्रमशो वेदनादिति । 'दूरे य मूले य'त्ति (सू. ३४३) दूरे च द्रष्टृस्थानापेक्षया व्यवहिते देशे मूले आसने द्रष्टुः प्रतीत्यपेक्षया रवी दृश्येते द्रष्टा हि स्वरूपतो बहुमियजन सहस्रैर्व्यवहितमुद्गमास्तमययोः सूर्यं पश्यति, आसन्नं पुनर्मन्यते, सद्भूतं विप्रकर्षे सन्तमपि न प्रतिपद्यते, 'मज्झतिय'ति मध्यो- मध्यमो ऽन्तो हि भागो नभसो दिनस्य वा मध्यांतः स यस्य मुहूर्त्त -
282~
८ शतके
८ उद्देशः
|॥१३७॥
Loading... Page Navigation 1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312