Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 284
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [९], मूलं [३४४-३५१] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: प्रत सूत्रांक [३४४३५१] गाथा: श्रीभगगइसमावण्णागा ?, गोयमा ! ते णं देवा उड्डोववष्णगा, नो कप्पोववण्णगा, ज्योतिश्चक्रचरणोलक्षितक्षेत्रोत्पन्ना इत्यर्थः,'नो चार-4 शतके लघुवृत्तौ । द्विइया' इह चारो-ज्योतिषामवस्थानकक्षेत्रं 'नो' नैव चारे स्थितिः-अवस्थितिर्येषां ते, अत एव 'गइसमावण्णगा'इत्यादि, ९ उद्देशः 'जाव'ति यावत्करणादिदं ज्ञेयम्-'विमाणोववष्णगा चारोववण्णगा,(त)ठाणे णं भंते ! केवइयं कालं विरहिए उववाएणं, गोयमा! जहण्णणमेगं समय उकोसेणं छम्मासं"जहा जीवाभिगमे तच्चेदम्-'जे चंदिमसूरियगहगणनक्खत्ततारारूवा गं भंते ! देवा(ते)किं | उड्डोववण्णगा'इत्यादि प्रश्नः, उत्तरं तु 'गोयमा ! ते णं देवा नो उड्डोववष्णगानो कप्पोक्व०, विमाणोचवण्णगा, नो चारोववण्णगा, चारठिइया, नो गइसमावण्णगा' इत्यादि ।। अष्टमशतेऽष्टमोदेशकविवरणम् ॥ 'बंधे'त्ति (स. ३४४) बन्धः-पुद्गलादिविषयस्सम्बन्धः 'पओगति जीवपयोगकृता 'वीसस'त्ति विश्रसास्वभावसम्पन्नः, यथाऽऽसन्नन्यायमाश्रित्याह-'बीसस'त्ति (सू. ३४५)'धम्मस्थिकाय'त्ति धर्मास्तिकायस्यान्योऽन्य प्रदेशानां मिथो योऽनादिको विश्रसाबन्धस्स तथा, एवमुत्तरत्रापि, देसर्वधेत्ति देशतो-देशापेक्षया बन्धो देशबन्धः, यथा संकलिकाकटिकाना, 'सब्बबंधे'त्ति | सर्वतः सर्वात्मना बन्धः सर्वबन्धो, यथा क्षीरनीरयोः, 'देसबंधे नो सब्वबंधे'त्ति धर्मास्तिकायस्य प्रदेशानां मिथः संस्पर्शन | व्यवस्थितत्वात् देशबन्ध एव, न पुनः सर्वबन्धः, तत्र येकस्य प्रदेशस्य प्रदेशान्तरः सर्वथा बन्धे मिथोऽन्तर्भावनैकप्रदेशत्वमेव स्यात् , नासख्येयप्रदेशन्वमिति, 'सब्बद्धंति सर्वकालं, 'साइयवीससाबंधोति सादिको यो विश्रसाबन्धः स तथा, 'बंधणपचइए'त्ति बध्यतेऽनेनेति बन्धनम्-विवक्षितस्निग्धतादिको गुणः स चैव प्रत्ययो-हेतुर्यत्र स तथा, एवं 'भाजनप्रत्ययः' |भाजनं-आधारः, 'परिणामप्रत्ययश्च परिणामो-रूपान्तरगमनं 'जगणं परमाणु'त्ति परमाणुपुद्गलः परमाणुरेव 'वेमायनिद्ध दीप अनुक्रम [४२२ ४२९] ॥१३८॥ अत्र शतक-८ उद्देशक: ८ समाप्त:, अत्र शतक-८ उद्देशक: ९ आरभ्यते ~284~


Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312