Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 285
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [९], मूलं [३४४-३५१] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: प्रत सूत्रांक [३४४३५१] rate श्रीभग गाथा: याए ति विषमा मात्रा यस्यां सा विमात्रा सा चासौ स्निग्धता चेति विमात्रस्निग्धता तया, एवमन्यदपि पदद्वयं, इदमुक्तं स्यात् सद शतके "समनियाइ बंधो, न होइ समलुक्खयाइवि न होइ । मायनिद्धलुक्खत्तणेण बंधो य खंधाणं ॥१॥" अयमर्थः-समगुणस्निग्धस्य ९ उद्देशः | समगुणस्निग्धेन परमाणुकादिना बन्धो न स्यात् , एवं समगुणरूक्षस्थापि, यदा पुनर्विपमा मात्रा तदा बन्धस्स्यात् , विषममात्रा| निरूपणार्थमुच्यते-निद्धस्स निद्रेण दुयाहिएण, लुक्खस्स लुक्वेण दुयाहिएण । निद्धस्स लुक्खेण उवेइ बंधो, जहण्णवजो विसमो समो व ॥१॥"त्ति, 'असंखेजति असङ्ख्येयोत्सर्पिण्यवसर्पिणीरूपं, 'जुण्ण सुरचि जीर्णसुरायाः स्त्यानभवनलक्षणो बन्धः, | जीर्णगुडश्च, जीर्णतन्दुलानां च पिण्डीभवनरूपः॥ प्रयोगबंधः (म.३४६)स च जीवप्रदेशानामौदारिकादिषुद्गलानां वा 'अणा#इए वा इत्यादयो द्वितीयवर्जाखयो भङ्गाः, तत्र प्रथमभङ्गोदाहरणमाह-'अणाइए अपजवति अस्य जीवस्थासङ्ख्येयप्रदेशस्याष्टौ | ये मध्यप्रदेशास्तेषामनादिरपर्यवसितो बन्धः १, यदा लोकं व्याप्य तिष्ठति जीवः तदाप्यसौ तथैवेति, अन्येषां पुनर्जीवप्रदेशानां विपरिवर्त्तमानत्वात् नास्त्यनादिरपर्यवसितो बन्धः, तत्स्थापना, एतेषामुपरि अन्ये चत्वारः, एवमेतेऽष्टौ, एवं तावत्समुदा| यतोऽष्टानां बन्ध उक्तः, अथ तेष्वेकैकेनात्मप्रदेशेन सह यावतां मिथः संयोगो भवति तदर्शनायाह-'तस्थवि गंति तत्रापि| तेष्वष्टासु जीवप्रदेशेषु मध्ये प्रयाणां २ एकैकेन सहानादिरपर्यवसितो बन्धः, तथाहि-प्रागुक्तविधिनाऽवस्थितानामष्टानामुपरितनअतरस्य यः कश्चिद्विवक्षितस्तस्य द्वौ पार्श्ववर्तिनावेकवाधोवीत्येते त्रयस्सम्बध्यते, शेषास्त्वेक उपरितनत्रयश्चाधस्तना न सम्बध्यन्ते, व्यवहितत्वाद् , एवमधस्तनप्रतरापेक्षयाऽपीति चूर्णिकारव्याख्या, सेसाणं साइए' शेषाणां मध्यमाष्टाभ्योऽन्येषां सादिविपरिवर्त्तमानत्वात् , एतेन नासौ प्रथमभङ्गः, अनादिसपर्यवसितस्त्वयं द्वितीयो नेह सम्भवति,अनादिसम्बद्धानामष्टानां जीवप्रदेशानाम दीप अनुक्रम [४२२४२९] ~285

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312