Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 288
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [९], मूलं [३४४-३५१] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: प्रत सूत्रांक [३४४३५१] श्रीभग लघुवृचौ गाथा: अन्तरे-मध्येऽवस्थितस्य, पश्चमसमय इत्यर्थः, यद्यपि च षष्ठादिसमयेषु तैजसादिवपुस्सङ्घातस्समुत्पद्यते तथाप्यभूतपूर्वतया पञ्च- मद शतके मसमय एवासौ स्यात् , शेषेषु अनुभूतपूर्वतयेतिकृत्वा 'अन्तरा मंथे वट्टमाणस्से'त्युक्तमिति, 'तेयाकम्माणं बंधे'ति तैजसकार्म- ९ उद्देश: णवपुर्वन्धसङ्घातः समुत्पद्यते, किं कारणं ति कुतो हेतोः ?, उच्यते-'ताहेति तदा समुद्घातनिवृत्तिकाले 'सेति तस्य केवलिनः माप्रदेशा-जीवप्रदेशाः, 'एगत्तीगय'ति एकत्वं गताः-सङ्घातमापन्नाः स्युः, तदनुकृपया च तैजसादिशरीरपदेशानां बन्ध उत्पद्यत इति प्रकृतं, बन्धपक्षे तु 'तेयाकम्माणं बंधे समुप्पजईचि तैजसकार्मणाश्रयभूतत्वात् तैजसकार्मणवपुःप्रदेशास्तेषां बन्धः समु. त्पद्यत इति व्याख्येयमिति, 'बीरियसजोगसहब्बयाए'ति वीर्य-वीर्यान्तरायक्षयादिकृता शक्ति योगा-मनःप्रभृतयः सह योगै वर्त्तत इति सयोगः सन्ति विद्यमानानि द्रव्याणि-तथाविधपुद्गला यस्य जीवस्वासौ सद्रव्यः, वीर्षप्रधानस्सयोगो वीर्यसयोगः स पचासौ द्रव्यं चेति विग्रहस्तद्भावस्तत्ता तया वीर्यसयोगसद्रव्यतया-सवीर्यतया सयोगतया सद्रव्यतया च जीवस्य तथा 'पमायप| चय'त्ति प्रमादप्रत्ययात् प्रमादहेतोः तथा 'कम्मं वति कर्म चैकेन्द्रियजात्यादिकमुदयवार्नि 'जोगं वत्ति योगं च काययोगा| दिकं 'भवं वरि तिर्यग्भवादिकमनुभूयमानं 'आयुष्क' तिर्यगायुष्कायुदयवर्नि'पडुच'त्ति प्रतीत्य-आश्रित्य 'ओरालिय'त्ति औदारिकवपुःप्रयोगसम्पादकं यन्नाम तस्य कर्मण उदयेनौदारिकवपुःप्रयोगवन्धः, स्यात् इति शेषः, एतानि वीर्यसयोगसद्रव्यतादीनि पदान्यौदारिकवपुःप्रयोगनामकर्मोदयस्य विशेषणतया व्याख्येयानि, 'एगिदिये त्यादि 'एवं चेव'क्यनेनाधिकृतसूत्रस्य पूर्वसत्रसटक्वामिधानेऽपि 'ओरालियसरीरप्पओगनामए' इत्यत्र पदे 'एगिदियओरालियसरीरप्पओगनामाए' इत्ययं विशेषो| १४|| दृश्यः, एकेन्द्रियौदारिकवपुःप्रयोगवन्धस्खेहाधिकृतत्वात् ,एवनुत्तरत्रापि वाच्यमिति, देसबंधे सव्वधेवित्ति तत्र यथाऽपूप: दीप अनुक्रम [४२२ ४२९] ~288

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312