Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [६-८], मूलं [३३१-३४३] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[३३१३४३]
शतके ८ उद्देशः
गाथा:
| स्वास्ति स मध्यान्तिकः स चासौ मुहूर्तश्चेति मध्यान्तिकमुहूर्तः, तत्र मूले-आसन्ने द्रष्टुस्थानापेक्षया देशे दूरे च-व्यवहिते देशे लघुवृत्तौ राष्ट्रप्रतीत्यपेक्षया रखी दृश्येते, द्रष्टा हि मध्याहे उदयास्तमयदर्शनापेक्षया आसनं रविं पश्यति, योजनशताष्टकेनैव तदा तस्य
व्यवहितत्वात् , मन्यते पुनरुदयास्तमयप्रतीत्यपेक्षया व्यवहितमिति । 'सब्बत्थ समा उच्चत्तेणं'ति समभूतलापेक्षया सर्वत्रोचस्वमष्टौ योजनशतानीतिकृत्वा, 'लेसापडिघाएणं'ति तेजसः प्रतिघातेन, दूरत्वात् तादृशस्य तदप्रसरणेनेत्यर्थः, लेश्याप्रतिघाते | हि सुखदृश्यत्वेन दूरस्थोऽपि खरूपेण रविरासनप्रतीतिं जनयति, 'लेसाहितावेगं ति तेजसोऽमितापेन, मध्याह्ने ह्यासनतरत्वात् | | सूर्यः प्रकर्षेण तपति, तेज प्रतापेन दुर्दश्यत्वेन प्रत्यासन्नोऽप्यसौ दूरप्रतीति जनयति, 'नो तीतंति अतीतक्षेत्रस्यातिक्रान्तत्वात | 'पडापत्र'ति प्रत्युपत्र-वर्तमानं, गम्यमानमित्यर्थः, अणागर्य'ति अनागतं गमिष्यमाणमिति, इह यदाकाशखण्डं रविस्वतेजसा | व्यामोति तत्क्षेत्रमुच्यते, 'ओभास'त्ति अवभासयतः-ईपदुद्योतयतः 'पुटुं'ति तेजसा स्पृष्टः, 'जाव छदिसं'ति यावत्करणादिदं |दृश्यम्-'तं भंते ! किं ओगाढं ओभासेइ अणोगाढं ?, गोयमा ओगाद, नो अणोगादमिति, तं भंते ! कइदिसं ओभासेइ ?, गोयमा! इत्येतदंतमिति, उज्जोवेंति' उद्योतयतः इति अर्थ द्योतयतः 'तवंति'त्ति तापयतः, उष्णरश्मित्वात् तयोः, भासंति-भासयतःशोभयतः 'किरिया कजईत्ति क्रिया-अबभासरूपा 'कजइति भवतीत्यर्थः, पुढ'त्ति तेजसा स्पृष्टा 'एगं जोयणसयंति ऊचं | स्वविमानोपरि योजनशतप्रमाणखैव तापक्षेत्रभावात् , 'अहे तवयंति' कथं ?, सूर्यादष्टासु योजनशतेषु समभूतलं, समभृतलाञ्चाधोलोकग्रामा योजनसहस्र स्युः तांश्च यावद् द्योतनात् , तिरिय'ति 'सीयालीसं'ति एतच्च सर्वोत्कृष्टदिवसे चक्षुःस्पर्शापेक्षया ज्ञेय| मिति, 'जहा जीवाभिगमेति तचेदम् कप्पोववण्णगा विमाणोववण्णगा चारोववण्णगा विमाणोववण्णगा चारढिइया गइरइया |
दीप अनुक्रम [४०५
४२१]
~283
Loading... Page Navigation 1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312