Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 280
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [६-८], मूलं [३३१-३४३] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: प्रत सूत्रांक [३३१३४३] श्रीभग लघुवृत्ती गाथा: | इह च भवाकर्षापेक्षेष्वष्टसु भङ्गाकेषु 'बंधी बंधइबंधिम्सई' इत्यत्र प्रथमभङ्गे उपशान्तमोहा, 'बंधी बंधइ न बंधिस्सइ इति द्वितीये क्षीण- शतके | मोहः, 'बंधी न बंधइ बंधिस्सई' इति तृतीये उपशान्तमोहः,'बंधी न बंधइन बंधिस्सई' इति तुर्ये शैलेशीगतः 'न बंधी बंधइ बंधि- ८ उद्देश: स्सई' इति पञ्चमे उपशान्तमोहः 'न बंधी बंधा न बंधिस्सई' इत्यत्र पष्ठे क्षीणमोहः 'न बंधी न पंधर बंधिस्सई' इति सप्तमे भव्यः, 'न बंधी न बंधह न बंधिस्सई' इत्यष्टमेऽभव्यः, ग्रहणकर्षापेक्षेष पुनरेतेष्वेव प्रथमे उपशान्तमोहःक्षीगमोहो वा, द्वितीये तु केवली, तृतीये उपशान्तमोहः, चतुर्थे शैलेशीगतः, पश्च मे उपशान्तमोहः क्षोणमोहो वा, षष्ठः शून्यः, सप्तमो भव्यो भाविमोहोपशमो| भाविमोहक्षयो वा,अष्टमे त्वभव्य इति । अधैर्यापथिकबन्धमेव निरूपयवाह-'तं भंते'त्ति तदैर्यापथिकं कर्म 'साइयं सपजवसिय'मित्यादि चतुर्भङ्गी, तत्रैर्यापथिककर्मणः प्रथम एव भङ्गे बन्धः, अन्येषु तदसम्भवादिति,'तं भंते ! किं देसे गं'ति तदर्यापथिक | कर्म देशेन-जीपदेशेन देश-कर्मदेशं वनाति इत्यादि चतुर्भङ्गी, तत्र न देशेन कर्मणो देशः, सर्व वा कर्म सर्वात्मना वा कर्मणो । देशो बध्यते. किं तर्हि ?, सर्वात्मना सर्व बध्यते, तथास्वभावत्वाजीवस्येति ॥ अथ साम्परायिकबन्धनिरूपणायाह-'संपराइयं| इत्यादि, किं नेरइओ'इत्यादयस्सप्त प्रश्नाः, उत्तराणि च सप्तैव, एतेषु च मनुष्यमानुपीवर्जाः पञ्च साम्परायिकबन्धका एव सकषायत्वात् , नरनार्यों तु सकाायत्वे सति सामायिक बनी तो, न पुनरन्वदिति। साम्परायिकबन्धमेव रुपायपेक्षया प्राह-'तं भंतेत्ति | इह त्यादयो विवक्षितैकत्वबहुत्वा ६ भेदाः सर्वदा साम्परायिक बन्नन्ति, अपगतवेदश्च कदाचिदेव, तस्य कादाचित्कत्वात् , ततश्च रुयादयः केवला वनन्त्यपगतवेदयुक्ताब, ततच यदा अपगतवेदयुक्तास्तदोच्यन्ते, अथवैते रुयादयो वानन्ति अपगतवेदव, तस्यै- | ॥१३॥ कस्यापि सम्भवात् , अथवैते च रुयादयो बान्त्यपगतवेदाच, तेषां बहूनामपि सम्भवात् , अपगतवेदश्च साम्परायिकबन्धको वेदत्रये दीप अनुक्रम [४०५ ४२१] ~280 ~


Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312