Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 278
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [६-८], मूलं [३३१-३४३] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: प्रत सूत्रांक शतके श्रीभग० लघुवृत्ती ८ उद्देन [३३१३४३] गाथा: जमाणे'त्ति अपगतवेदमेवमपगतवेदांश्च, ऐपिथिकं बन्धमाश्रित्य स्त्रीत्वादि भूतभावापेक्षया विकल्पयन्नाह–'जइ भंतेत्ति, 'तं भंते'त्ति तदा भदन्त ! तद्वा कर्म 'इत्थीपच्छाकडोंति भावप्रधानत्वानिर्देशस्य स्त्रीत्वं पश्चात्कृत-भूतता नीतं येनावेदके पुंना स्त्री | खी पुन नासौ स्त्रीपश्चात्कृतः, एवमन्यावपि, इहैककयोगे एकत्वबहुत्वाभ्यां स्त्री. पु. न . खो. पं. न. स्त्री.न. ११ १११ पद विकल्पाः सत्रोक्ता एव ज्ञेयाः, त्रिषु द्विकयोगेषु १२, त्रिकयो- १ १११३ ३ ३ ११ | ११३ गेषु पुनस्तथैवाष्टौ, एते सर्वे २६, इयमेषां स्थापना, चतुर्भङ्गयाष्टमङ्गीनां प्रथमविकल्पाः सूत्रे | १३ ११दर्शिताः सर्वान्तिमाचेति । अथैर्यापथिककर्मबन्धमेव कालत्रयेणाह-तं भंते ति तदैर्यापथिक "कर्म पनीत-पद्धवान् १ वनाति २ भत्स्यति वा ३ इत्येको भेदः, एवमन्येऽपि, स्थापना चेयम् , ३१३ उत्तरं तु भवागरिस'त्ति अनेकत्र भवे उपशमादिश्रेणिप्राप्त्या आकर्षणेर्यापथिककर्माणुग्रहणं ३३१ भवाकर्षस्तं प्रतीत्य 'अत्थेगइए'त्ति अस्त्येको-भवत्येकः कश्चिजीवः प्रथमविकल्पिकः,तथाहि ३ ३ ३ पूर्वभवे उपशान्तमोहत्वे सत्यैर्यापथिकं कर्म बद्धवान् वर्त्तमानभवे च उपशान्तमोहत्वे बध्नाति अनागते च उपशान्तमोहत्वे भत्स्यतीति १ द्वितीयस्तु यः पूर्वमिन् भवे उपशान्तमोहत्वं लब्धवान् वर्तमाने च क्षीणमोहत्वं संप्राप्तः स पूर्व बद्ध्वान् वर्तमाने च बनाति, शैलेश्यवस्थायां पुनर्न भत्स्यतीति २ तृतीयः पूर्वजन्मनि उपशान्तमोहत्वे बद्धवान् तत्प्रतिपतितो न बनाति पुनर्यदोपशान्तमोहवं प्रतिपत्स्यते तदा भत्स्पतीति ३ चतुर्थस्तु शैलेशी-|| | पूर्वकाले बद्धवान् शैलेश्यां च न वनाति न पुनर्भत्स्यतीति ४ पञ्चमस्तु पूर्वजन्मनि नोपशान्तमोहत्वं लब्धवान् इति दीप अनुक्रम [४०५ ४२१] ~278

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312