Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [६-८], मूलं [३३१-३४३] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[३३१३४३]
उद्देश:
गाथा:
प्रयोजनादौ कथंभूतमित्याह-'अणिस्सिओवसियंति अनिश्रितैः सर्वासारहितैरुपाश्रितः-अंगीकृतोऽनिश्रितोपाश्रितस्तं, अथवा श्रीभग
| निश्रित-रागः उपाश्रितं च द्वेषस्ते अथवा निश्रित-आहारादिलिप्सा उपाश्रितं-शिष्यप्रतीच्छककुलाद्यपेक्षा ते न स्तः, सर्वथापेक्षया लघुवृत्ती
सारहितत्वेन, यथावदित्यर्थः, तथेति क्रियाविशेषणं ।। 'इरियावहियाबंध'त्ति ईर्या-गमनं तस्य पन्था ईर्यापथस्तत्र भवमैर्याप
थिक-केवलयोगप्रत्ययं कर्म तद्वन्धः, स चैकस्य वेदनीयस्य, 'संपराइ'त्ति संसार पर्यटत्येभिरिति सम्परायाः कषायाः तेषु भवं | साम्परायिकं कर्म तद्वन्धस्साम्परायिकबन्धः, स चावीतरागगुणस्थान केषु सर्वेषु, 'नो नेरइओ'त्ति मनुष्यस्यैव तद्वन्धः, यसादुपशान्तमोहक्षीणमोहसयोगिकेवलिनामेव नद्वन्धनमिति, 'पुब्वपडिवन्नए'त्ति पूर्व-प्राकाले प्रतिपन्न ऐर्यापथिकबन्धकत्वं यैस्ते | पु.१ तान् तद्वन्धकत्वद्वितीपादिसमपवर्तिनः, ते च सदैव बहवः पुरुषाः त्रिपश्च सन्ति, उभयेषां केवलिनां सदैव भावात् , स्त्री.१ अत उक्तं-'मणुस्लो मणुस्ती बंधति' 'पडियजमाणए'ति प्रतिपद्यमानकान् ऐर्यापथिककर्मबन्धनप्रथमसमयवर्तिन || पु.खी. इति, एतेषां च विरहसम्भवात् एकदा मनुष्यस्व खियाश्च एककयोगे एकत्वबहुत्वाभ्यां चत्वारो विकल्पाः,
द्विकयोगे तथैव चत्वारः, एवं सर्वेऽष्टी, स्थापना चेयम् ।। एतदेवाह-'मणुस्सो'वेत्यादि, एषां च पुंस्त्वादि एकव. योगा:४३१
तल्लिङ्गापेक्षया, नतु वेदापेक्षया, क्षीणोपशान्तवेदत्वात् , अथ वेदापेक्षं स्त्रीत्वाद्यधिकृत्याह-'तं भंते ! किमिति
ला को हत्थी'- ३३त्यादिना च पदत्रयनिषेधेनावेदकः प्रनिता, उत्तरे तु पण्णां पदानां निषेधः, सप्तमपदोक्तस्तु व्यपगत-| वेदः, तत्र द्विक- च पूर्व प्रतिपन्नाः प्रतिपद्यमानकश्च स्युः, तत्र पूर्वप्रतिपन्नानां विगतवेदानां सदा बहुत्वभावात् , आह चपव्व- योगा:४| त्यादि, प्रतिपयमानकानां तु सामयिकत्वाद्विरहभावेनैकादिसम्भवात् विकल्पवयं, अत एवाह-'पडिव
बी.
३
११
दीप अनुक्रम [४०५
४२१]
~2770
Loading... Page Navigation 1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312