Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [६-८], मूलं [३३१-३४३] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
प्रत सूत्रांक
भीभग लघवत्ता
[३३१३४३]
VV
शुनके
८ उद्देशः
गाथा:
लक्षणस्य प्रत्यनीक इन्द्रियार्थप्रतिकूलकारित्वात् , पञ्चाग्नितपस्वी चेहलोकप्रत्यनीकः, 'परलोकप्रत्यनीकः' परलोको-जन्मान्तरं तत्प्रत्यनीक इन्द्रियार्थतत्परो, राज्यादिलाभापेक्षयेत्यर्थः, द्विधालोकप्रत्यनीकश्च चौर्यादिभिरिन्द्रियार्थसाधनपरः। 'समूहणं'ति | समूह-साधुसमुदायं प्रतीत्य, तत्र कुलं चान्द्रादिकं, तत्समूहो गणः कोटिकादिः, तत्समूहस्संघः, प्रत्यनीकता चैतेषामवर्णवादादिRIमिरिति, कुलादिलक्षणं खिदम्-"एत्थ कुलं विण्णेयं एगायरियस्स संतई जा उ । तिण्ह कुलाण मिहो पुण सावेक्खाणं गणो होइIR [॥१॥ सव्वोऽवि नाणदंसणचरणगुणविभूसियाण समणाणं । समुदाओ पुण संघो गुणसमुदाओत्ति काऊणं ॥२॥" 'अणुकंपण्णं'ति |
अनुकम्पा-भक्तपानादिमिरुपष्टम्भस्तां प्रतीत्य, तत्र तपस्वी-क्षपक: ग्लानो-रोगाद्यसमर्थः, शैक्ष:-अभिनवदीक्षितः, एते खनुपकम्प|नीयाः स्युः, तदकरणाकारणाभ्यां प्रत्यनीकता चेति, सुय'ति श्रुतं-सूत्रं व्याख्येयं अर्थः-तद्व्याख्यानं नियुक्त्यादिः तदुभयं-एतद्वितयं चेति, तत्प्रत्यनीकता चैवम्-"काया वया य ते च्चिय ते चेत्र पमाय अप्पमाया य । मोक्खाहिगारियाणं जोइसजोणीहिं किं कर्ज ॥१॥" इति दूषणोद्भावनं, "भावणं'ति भावः-पर्यायः, स च जीवाजीवगतः, तत्र जीवस्य प्रशस्तोऽप्रशस्तश्चेति, तत्र प्रशस्तः क्षायिकादिः, अप्रशस्तो विवक्षयौदयिका, क्षायिकादिः पुनर्ज्ञानादिरूपः अतो भावं-ज्ञानादिं प्रति प्रत्यनीका, तेषां वितथप्ररूपणतो क्षणतो वा, यथा-"पागयसुत्तनिवद्धं, को वा जाणइ पणीय केणेयं । किं वा चरणेणं तु दाणेण विणा उ | हबउत्ति ॥१॥" 'ववहारे'त्ति (स, ३३९) व्यवहरणं व्यवहारः-मुमुक्षुप्रवृत्तिनिवृत्तिरूपः, आगम'नि आगम्यन्ते-परिच्छिद्यन्ते | अर्था अनेनेत्यागमः-केवलमनःपर्यायावधिपूर्वचतुर्दशकनवकरूपः१ तथा श्रुतं-शेषमाचारप्रकल्पादि, नवांदिपूर्वाणां च श्रुतत्वेऽपि अतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयित्वादागमव्यपदेशः केवलवदिति २ आज्ञा-यदगीतार्थस्य पुरतो गूढार्थपदेदेशान्तर
दीप अनुक्रम [४०५
४२१]
~275
Loading... Page Navigation 1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312