Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 276
________________ आगम (०५) प्रत सूत्रांक [३३१ ३४३] गाथा: दीप अनुक्रम [४०५ २१] श्रीभग० लघुवृत्तौ “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-१ शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [६-८ ], मूलं [३३१-३४३] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः | स्थगीतार्थनिवेदनायातिचारालोचनमितरस्यापि तथैव शुद्धिदानं ३ तथा धारणा गीतार्थसंविधेन द्रव्याद्यपेक्षया यंत्रापराधे यथां या विशुद्धिः कृता तामवधार्य यदन्यस्तत्रैव तथैव तामेव प्रयुङ्क्ते इति, वैयावृत्यकरादेव गच्छोपग्रहकारिणो शेषानुचितस्य प्रायधितपदानां प्रदर्शितानां धरणमिति ४ तथा जीतं द्रव्य क्षेत्रकाल भाव पुरुषप्रति सेवानुवृत्या संहननधृत्यादिहानिमवेक्ष्य यत् प्रायश्चिचदानं, यो वा यत्र गच्छे सूत्रातिरिक्तः कारणतः प्रायश्चित्तव्यवहारः प्रवर्त्तितो बहुभिरन्यैश्वानुवर्त्तित इति ५ । आगमादीनां व्यापारणे उत्सर्गापवादावाह- 'जहा से 'ति 'यथेति यथाप्रकारः केवलादीनामन्यतमः 'से' तस्य व्यवहर्तुः स वा उक्तलक्षणो व्यवहारः 'तत्थ'त्ति तत्र तेषु पञ्चमुख्यव्यवहारेषु मध्ये तस्मिन् वा प्रायश्चित्ततदानादिव्यवहारकाले व्यवहर्त्तव्ये वस्तुनि विषये आगमःकेवलादिः 'सिय'त्ति स्याद्भवेत् 'आगमेणं'ति आगमेन तादृशेनेति शेषः, ववहारं प्रायश्चित्तदानादिकं व्यवहारं प्रस्थापयेत् प्रवर्त्तयेत् न शेषैः आगमेऽपि पड्विधे केवलेन, अवन्ध्यबोधत्वात् तस्य तदभावे मनःपर्यायेण एवं प्रधानतराभावे इतरेणागमेनेति, 'नो य से तत्थ'नि अथ नो-नैव शब्दो यदिशब्दार्थः 'से' तस्य स वा तत्र व्यवहर्त्तव्यादावागमः स्यात् तदा प्रायश्चित्तादिकं आगमंति नाम दद्यात् इत्यर्थः 'जहा से तत्थ सुरति यथाप्रकारं 'से' तस्य 'तत्थे 'ति तत्र व्यवहर्त्तव्यादी श्रुतं स्यात् तादृशेन श्रुतेन व्यवहारं प्रस्थापयेत्, 'जहा जहा से'त्ति विशेष निगमनमिति एतैर्व्यवहर्तुः किं फलं स्यादिति प्रश्नद्वारेणाह 'से किमाहुति अथ किं हे भदन्त ! आहुः प्रतिपादयन्ति के आगमबलिकाः १, श्रमणा निर्ग्रन्थाः, 'इवेयं' ति इतिउक्तरूपं एतं प्रत्यक्षरूपं व्यवहारं पञ्चविधं प्रायश्चित्तदानादिरूपं 'सम्मं ववहरमाणे 'त्ति सम्यक् व्यवहरन् प्रवर्त्तयन्नित्यर्थः कथं सम्यगित्याह- यदा यदा यस्मिन् २ अवसरे यत्र २ प्रयोजने क्षेत्रे वायो य उचितस्तं तमिति शेषः, तदा २ काले तस्मिन् २ ~ 276~ 20. ८ शतके ८ उद्देशः ॥१३४॥

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312