Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(०५)
प्रत
सूत्रांक
[३३१
३४३]
गाथा:
दीप
अनुक्रम [४०५
२१]
श्रीभग०
लघुवृत्तौ
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-१
शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [६-८ ], मूलं [३३१-३४३] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
SADİCİLİGİGİCİ İÇİC
त्रिक्रियः, अक्रियस्त्वयं न स्यात्, अवीतरागत्वेन क्रियाणामवश्यंभावित्वात्, 'एवं चेव' त्ति स्यात्रिक्रिय इत्यादि सर्वेष्वसुरादिपदेषु वाच्यमिति, 'मणुस्से जहा जीवेत्ति जीवपदे इव मनुष्यपदे अक्रियत्वमपि वाच्यमित्यर्थः, जीवपदे मनुष्यसिद्धापेक्षयैवाक्रियत्वस्याधीतत्वात्, 'ओरालियस रीरे हिंतो 'त्ति औदारिकशरीरेभ्य इत्येवं बहुत्वापेक्षोऽयमपरो दण्डकः, एवमेतौ जीवस्यैकत्वेन द्वौ दण्डकावेवमेव बहुत्वेनापरौ द्वौ एवं औदारिकशरीरापेक्षया चत्वारो दण्डका इति, 'जीवे णं' ति जीवः परकीयं वैक्रियवपुराश्रित्य कतिक्रियः १, उच्यते, स्यात् त्रिक्रियः स्यात् चतुष्क्रियः, पञ्चक्रियचेह नोच्यते, प्राणातिपातस्य वैक्रियवपुषः कर्तुमशक्यत्वात्, | अविरतिमात्रस्येह विवक्षितत्वात्, अत एवोक्तं 'पंच किरिया न भण्णइ एवं जहा वेउब्वियं तहा आहारगंपि तेयगंपि कम्मगंपि भाणिपव्वंति अनेनाहारका दिवपुत्रयमप्याश्रित्य दण्डकचतुष्टयेन नैरयिकादिजीवानां त्रिक्रियत्वं चतुष्क्रियत्वं चोक्तं पञ्चक्रियत्वं तु निवारितं, मारयितुमशक्यत्वात् तस्य वपुत्रयस्येति, अथ नारकस्याधोलोकवर्त्तित्वाद् आहारकस्य नरक्षेत्रव|र्त्तित्वेन तत्क्रियाणामविषयत्वात् कथं आहारकवपुराश्रित्य नारकः स्यात् त्रिक्रियः स्यात् चतुष्क्रिय इति, अश्रोच्यते, यावत् तत्पूवैवपुरण्युत्सृष्टं जीवनिर्वर्त्तितपरिणामं न त्यजति तावत्पूर्वभावप्रज्ञापनानयमतेन निर्वर्त्तकजीवस्यैवेति व्यपदिश्यते, घृतघटन्यायेनेति, अतो नारकपूर्वभवदेहो नारकस्यैव तदेशेन च मनुष्यलोकवर्त्तिना अस्थ्यादिरूपेण यदाहारकशरीरं स्पृश्यते परिताप्यते वा | तदाहारक देहाभारक निष्क्रियश्चतु क्रियश्चेति, कायिकीभावे इतरयोरवश्यंभावात् परितापनिकीभावे चाद्यत्रयस्यावश्यं भावादिति, एवमिहान्यदपि विषममवगन्तव्यमिति, यच तैजसकार्मणवपुरपेक्षया जीवानां परितापकत्वं तदौदारिकाद्याश्रितत्वेन तयोरखसेयं स्वरूपेण तयोः परितापयितुमशक्यत्वादिति ॥ अष्टमशते षष्ठः ॥
अत्र शतक-८ उद्देशकः ६ समाप्त:,
~ 272~
८ शतके
६ उद्देशः
॥१३२॥
Loading... Page Navigation 1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312