Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 271
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-१ शतक [८], वर्ग H, अंतर्-शतक , उद्देशक [६-८], मूलं [३३१-३४३] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: प्रत सूत्रांक [३३१३४३] शतके उद्देशः गाथा: कुड्यावष्टम्भस्थाणवः बलहरणाश्रितानि वा, ऊर्वायतानि काष्ठानि वा, वग्गत्ति वल्का वंशादिबन्धनभूता बटादित्वचः 'छित्त त्ति वंशादिमयानि छादनाधारभूतानि कलिंजानि, 'छाणे'ति छादनं दर्भादिमयं कुटीरमिति ॥ 'ओरालियसरीराओं'त्ति (म, ३३५) औदारिकादिशरीरात परकीयमौदारिकवपुराश्रित्य कतिक्रियो जीव इति प्रश्नः,उत्तरं 'सिय तिकिरिएत्ति यदेको । जीवोऽन्यस्य पृथ्व्यादेः सम्बन्थ्यौदारिक शरीरमाश्रित्य कार्य व्यापारयति तदा त्रिक्रियः, कायिक्यधिकरणीप्राद्वेषिकाणां भावाद्, | एतासां च मिथोऽविनाभावात् स्यात् त्रिक्रिय इत्युक्तं, न पुनः स्यादेकक्रियः स्याद् द्विक्रिय इति, अविनाभावश्च तासामेव-अधि|कृतक्रिया हवीतरागस्यैव, नेतरस्य, तथाविधकर्मबन्धहेतुत्वात् , अवीतरागकायस्य चाधिकरणत्वेन प्रद्वेषान्वितत्वेन च कायक्रि| यासद्भावे इतरयोरखश्यंभावः, इतरभावे च कायकीसद्भावः, उक्तं च प्रज्ञापनायामिहार्थ-जस्स णं जीवस्स काइया किरिया कजइ तस्स अहिगरणिया नियमा किरिया कन्जद, जस्स अहिगरिणिया किरिया काइ तस्सवि काइया किरिया नियमा कजईत्यादि, | तथाऽऽद्यक्रियात्रयसद्भावे उत्तरं क्रियाद्वयं भजनया स्यात् , यदाह-"जस्स णं जीवस्प काइया किरिया कजइ तस्स पारियावणिया सिय कजइ सिय नो कजई" इत्यादि, ततश्च यदा जीवः कायव्यापारेणाद्यक्रियात्रय एवं वर्त्तते नतु परितापयति न चातिपातयति मतदा त्रिक्रिय एवं स्यात् , अत उक्तं-क्यात त्रिक्रिय इति, यदा तु परितापयति तदा चतुष्कियः, आद्यक्रियात्रयस्यावश्यंभावात् , IR उक्तं च-'जस्स परियावणिया किरिया कज्जइ तस्स काइया किरिया नियमा कजई'इत्यादि, अत एवाह-'सिय चउकिरिए सिय| पंचकिरिए'त्ति, तथा सिय अकिरिय'त्ति वीतरागावस्थामाश्रित्य, तस्यां हि वीतरागत्वादेव न सन्त्यधिकृतक्रिया इति, नेररइए ण'मिति नारको यसादौदारिकवपुर्व(म)न्तं पृथिव्यादिकं स्पृशति परितापयति विनाशयति च तस्मादौदारिकात् स्यात् | दीप अनुक्रम [४०५४२१] ~271

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312