Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०५)
प्रत
सूत्रांक
[३३१
३४३]
गाथा:
दीप
अनुक्रम [४०५
२१]
श्रीभग० लघुवृत्तौ
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-१
शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [६-८ ], मूलं [३३१-३४३] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
परिणामियं पमाणं निच्छयमवलंयमाणाणं ||१||" यच्चोच्यते- 'संथरणम्मि असुद्ध 'ति, अशुद्धं द्वयोरपि दातृगृहीत्रोर हितायेति तद् ग्राहकस्य व्यवहारतः संयम विराधना (त्) दायकस्य च लुब्धकदृष्टान्तमा वितत्वेन वा ददतः शुभाल्पायुकता निमित्तत्वात्, शुभम पि चायुरल्पमहितं विवक्षया, शुभाल्पायुष्कता निमित्तत्वं च अप्रासुकादिदानस्याल्पायुष्कताफलप्रतिपादकसूत्रे प्राकू चर्चितं यत् पुनरिह तत्त्वं तत् केव लिगम्यमिति ।। तृतीयसूत्रे 'अ संजये' त्यादिना अगुणवान् पात्र विशेष उक्तः, 'फासुरण अकासुरण'त्ति प्रासुकाप्रासुकादेर्दानस्य पापकर्मफलता निर्जराया अभाववोक्तः, असंयमोपष्टम्भस्योभयत्र तुल्यत्वात् यच प्रासुकादौ जीवघाताभावेन अप्रासुकादौ जीवघातसद्भावेन विशेषः सोऽत्र न विवक्षितः, पापकर्मणो निर्जराऽभावस्यैव विवक्षितत्वादिति सूत्रत्रयेणापि चानेन मोक्षार्थमेव दानं यत् तच्चिन्तितं यत्पुनरनुकम्पादानं औचित्यदानं च न ते चिन्तिते, निर्जरायास्तत्रानपेक्षणीयत्वात्, अनुकम्पौचित्ययोरपेक्षणीयत्वाच्चेति, उक्तं च- "मोक्खत्थं जं दाणं तं पड़ एसो विही समक्खाओ । अणुकंपादाणं पुण जिणेहिं न कयाइ पडिसिद्धं ॥ | १ ||ति || दानाधिकारादेवेदमाह - 'निरगंत्थे गाहावइकुलं' ति (सू. ३३२) गृहपतिकुलं - गृहिगृह 'पिंडवाय'त्ति पिण्डस्य | भोजनस्य पातः - पात्रे ग्रहः पात्रे गृहस्थानिपतनं तत्र प्रतिज्ञानं पिण्डपातप्रतिज्ञा तथा पिण्डस्य पातो मम पात्रे भवत्विति बुद्धिरित्यर्थः, 'उबनिमंतिज्ज' त्ति उपनिमन्त्रयेत्, मिक्षो ! गृहाणेदं पिण्डद्वयमित्यभिदध्यादित्यर्थः, 'से य'त्ति स साधुस्तं पिण्डं 'थेरा य से त्ति स्थविराश्च तस्य अनुगवेषयितव्याः स्युरिति, 'दावए'ति दद्याद् दापयेद्वा अदत्तादानप्रसङ्गात्, गृहिणा विवक्षितस्थविरेभ्य एव पिण्डो दत्तो, नान्यस्मै, एकान्ते-जनरहिते 'अणावाए' अनापाते जनसम्पातरहिते । निग्गंथेण ये 'त्यादि (सू. ३३३) स्थविरनिर्ग्रन्थं कश्चित्पिण्डपातप्रतिज्ञया प्रविष्टमुपनिमन्त्रयेत् तेन निर्ग्रन्थेन 'अकिञ्चठाणे' त्ति अकृत्यस्थानं मूलगुणविपरीतो कार्य
~ 269~
८ शतके ६ उद्देशः

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312