Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 268
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-१ शतक [८], वर्ग H, अंतर्-शतक , उद्देशक [६-८], मूलं [३३१-३४३] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: प्रत सूत्रांक [३३१३४३] भीभग लघुवृत्ती MAHHEDSHIPRIMARRIORAIPANCHAT गाथा: प्लक्षैः 'अणालंछिएहिं ' अबर्द्धितकैः, अखण्डै रित्यर्थः, 'अनकति अनक्रमिन्नैः-अनस्तितैः 'गोणेहि ति गोणैः-वृषभरिति । शतके 'छेत्तेहिंति क्षेत्ररिति, 'एएवि ताव'त्ति एतेऽपि तावत् विशिष्टयोग्यताविकलाः एवमिच्छन्ति-अमुना प्रकारेण वाञ्छन्ति, धर्म ५-६ उ० | मिति गम्यम् , 'किमंग पुण'त्ति किं पुनयें श्रमणोपासका इमे? ते नेच्छन्तीति गम्यम् , इच्छन्त्येवेति, विशिष्टदेवगुरुप्रवचनसमाश्रितत्वात् तेषां, 'कम्मादाणाणि' कर्माणि च तानि आदानानि च-कर्महेतब इति, 'केसवाणिज्जे'त्ति केशवञ्जीवानां गोमहिषीस्त्रीप्रभृतीनां विक्रयः, 'निलंछण'न्ति वर्द्धितककरणं. निर्लान्छनकर्म, 'इचेए'त्ति इत्येवंप्रकाराः एते निम्रन्थसत्काः | 'सुत्ति शुक्ला:-अभिनवृत्ताः अमत्सरिणः कृतज्ञाः सदारम्भिणो हितानुबन्धाश्च 'सुक्काभिजाए'त्ति शुक्लाभिजाताः शुक्लप्रधानाः ।। (सू० ३३०) ।। अष्टमशते पश्चमः॥ । 'किं कलईत्ति (सू० ३३१) किं फलं स्यादित्यर्थः, 'एगंत तोत्ति एकान्तेन 'नस्थि य से'त्ति नास्ति चैतत् 'से' तस्य || | पापकर्म क्रियते-स्यात् , 'बहुतरियापत्ति पापकर्मापेक्षया 'अप्पतराए'त्ति अल्पतरं निर्जरापेक्षया, अयमों-गुणवत्पात्रायाप्रासुकाशनादिदाने चारित्रोपष्टम्भो जीवोपघातो वा व्यवहारतस्त चारित्रवाधा च स्यात् , ततधारित्रोपष्टम्भात निर्जरा जीवघातादेस्तु | पापकर्म, तद्वस्तुहेतुसामर्थ्यात् , पापापेक्षया बहुतरा निर्जरा निर्जरापेक्षया चारपतरं पापं स्थात् , असंस्तरणादिकारणत एवापासुकादिदानेन बही निर्जरा स्यात् , नाकारणे, यदुक्तम्-"संथरणमि असुद्धं दोहवि गिण्हंतदितयाणहियं । आउरदिट्ठतेणं तं चेव । हियं असंथरणे ॥१॥" अन्ये वाहु:-अकारणेऽपि गुणवत्पात्रायानासुकादिदानेन परिणामवशाबहुतरा निर्जरा स्यात् , अल्पतरं | पापकर्मेति, निर्विशेषणत्वात् सूत्रस्य, परिणामस्य च प्रमाणत्वात् , आह च-"परमरहस्पमिसीणं समत्तगणिपिडगझरियसाराणं ।। A दीप अनुक्रम [४०५४२१] RIDIC HEADHOPARD अत्र शतक-८ उद्देशक: ५ समाप्त:, अत्र शतक-८ उद्देशक: ६ आरभ्यते ~268~


Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312