Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [६-८], मूलं [३३१-३४३] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
प्रत सूत्रांक
८शतके
उद्देश:
[३३१३४३]
गाथा:
श्रीभग० |विशेषः, 'तस्स 'ति तस्य साधोः सञ्जातानुतापस्य एवं हवई' एवं प्रकारं मनस्यात् 'एयरस ठाणस्स'त्ति विभक्तिपरिणालघवृत्ती
मात्र एतत्स्थानं अनन्तरं 'से किंचितं' आलोचयामि-स्थापनाचार्यनिवेदनेन, प्रतिक्रमामि मिथ्यादुष्कृतदानेन, निन्दामि खसमक्षं, । गहें-गुरुसमक्षं, विउट्टामि-वित्रोटयामि तदनुबन्धं छिनबि, विशोधयामि प्रायश्चिचपकं प्रायश्चित्ताभ्युपगमेन, अकरणतया अभ्युप
|तिष्ठामि, अभ्युत्थितो भवामीत्यर्थः, 'अमुहा सिय'त्ति अमुखा-निर्वाचः स्युरिति 'आराहए'त्ति आराधकः शुद्ध इति,आलो"चनापरिणती सत्यां तदप्राप्तावप्याराधकत्वं, यतः-"आलोयणापरिणओ सम्म संपढिओ गुरुसगासे । जो मरइ अंतरच्चिय तहावि
सुद्धत्ति भावाओ ॥१॥"ति, स्थविरात्मभेदेन द्वे अमुखपत्रे द्वे कालगतसूत्रे, एवं चत्वारि असम्प्राप्तिसूत्राणि, सम्प्राप्तिसूत्राण्यपि ४। एवमष्टी पिण्डपातार्थ गृहिगृहे प्रविष्टस्य, एवं विचारभूम्यादावष्टौ, ग्रामगमनेऽप्यष्टौ, एवमेतानि २४ सूत्राणि,साव्या अपि ज्ञेयानि, | अनालोचित एव कथमाराधक इत्याशङ्कायामुत्तर (दृष्टान्त) चाह-'तणसुयं वत्ति तृणाग्रं वा 'छिजमाणे छिवणे'त्ति क्रिया| कालनिष्ठाकालयोरभेदेन प्रतिक्षणं निष्पत्तेः छिन्नमिति उच्यते, एवमसावालोचनापरिणतौ सत्यां आराधनाप्रवृत्तः आराधक एवेति, 'तंतुग्गय'ति तत्रोद्गतं तुरिवेमादेः उत्तोर्णमात्र, 'मंजिट्ठादोणी'त्ति मजिष्ठाद्रोण्या, भाजने इत्यर्थः।। आराधको दीपद्दीप्यते इति दीपखरूपं निरूपयवाह-'झियायामाणस्स'त्ति (स, ३३४) मायतो ध्मायमानस्य वा, ज्वलत इत्यर्थः, पदीवे'त्ति प्रदीपो |दीपवर्तिसमुदायः 'झियाई' ध्मायति ध्मायते वा जलति 'लढि'त्ति दीपयष्टिः 'वत्ति'त्ति दशा 'दीवचंपए'त्ति दीपस्थगनक |'जोइत्ति अग्निः।। जलनाधिकारादिदमाह-'कु'त्ति मित्तयः 'कडम'त्ति त्रट्टिकाः 'धारण'त्ति बलहरणाधारभूते स्थूणे 'बलहरण'त्ति धारणयोरुपरिवर्ति तिर्यगायतकाष्ठ(लोके)मोभ इति, वंस'त्ति वंशाः छिचराधाराः लोके छप्पराधारा इति 'मल्ल'त्ति
दीप अनुक्रम [४०५
४२१]
~270
Loading... Page Navigation 1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312