________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [६-८], मूलं [३३१-३४३] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
प्रत सूत्रांक
८शतके
उद्देश:
[३३१३४३]
गाथा:
श्रीभग० |विशेषः, 'तस्स 'ति तस्य साधोः सञ्जातानुतापस्य एवं हवई' एवं प्रकारं मनस्यात् 'एयरस ठाणस्स'त्ति विभक्तिपरिणालघवृत्ती
मात्र एतत्स्थानं अनन्तरं 'से किंचितं' आलोचयामि-स्थापनाचार्यनिवेदनेन, प्रतिक्रमामि मिथ्यादुष्कृतदानेन, निन्दामि खसमक्षं, । गहें-गुरुसमक्षं, विउट्टामि-वित्रोटयामि तदनुबन्धं छिनबि, विशोधयामि प्रायश्चिचपकं प्रायश्चित्ताभ्युपगमेन, अकरणतया अभ्युप
|तिष्ठामि, अभ्युत्थितो भवामीत्यर्थः, 'अमुहा सिय'त्ति अमुखा-निर्वाचः स्युरिति 'आराहए'त्ति आराधकः शुद्ध इति,आलो"चनापरिणती सत्यां तदप्राप्तावप्याराधकत्वं, यतः-"आलोयणापरिणओ सम्म संपढिओ गुरुसगासे । जो मरइ अंतरच्चिय तहावि
सुद्धत्ति भावाओ ॥१॥"ति, स्थविरात्मभेदेन द्वे अमुखपत्रे द्वे कालगतसूत्रे, एवं चत्वारि असम्प्राप्तिसूत्राणि, सम्प्राप्तिसूत्राण्यपि ४। एवमष्टी पिण्डपातार्थ गृहिगृहे प्रविष्टस्य, एवं विचारभूम्यादावष्टौ, ग्रामगमनेऽप्यष्टौ, एवमेतानि २४ सूत्राणि,साव्या अपि ज्ञेयानि, | अनालोचित एव कथमाराधक इत्याशङ्कायामुत्तर (दृष्टान्त) चाह-'तणसुयं वत्ति तृणाग्रं वा 'छिजमाणे छिवणे'त्ति क्रिया| कालनिष्ठाकालयोरभेदेन प्रतिक्षणं निष्पत्तेः छिन्नमिति उच्यते, एवमसावालोचनापरिणतौ सत्यां आराधनाप्रवृत्तः आराधक एवेति, 'तंतुग्गय'ति तत्रोद्गतं तुरिवेमादेः उत्तोर्णमात्र, 'मंजिट्ठादोणी'त्ति मजिष्ठाद्रोण्या, भाजने इत्यर्थः।। आराधको दीपद्दीप्यते इति दीपखरूपं निरूपयवाह-'झियायामाणस्स'त्ति (स, ३३४) मायतो ध्मायमानस्य वा, ज्वलत इत्यर्थः, पदीवे'त्ति प्रदीपो |दीपवर्तिसमुदायः 'झियाई' ध्मायति ध्मायते वा जलति 'लढि'त्ति दीपयष्टिः 'वत्ति'त्ति दशा 'दीवचंपए'त्ति दीपस्थगनक |'जोइत्ति अग्निः।। जलनाधिकारादिदमाह-'कु'त्ति मित्तयः 'कडम'त्ति त्रट्टिकाः 'धारण'त्ति बलहरणाधारभूते स्थूणे 'बलहरण'त्ति धारणयोरुपरिवर्ति तिर्यगायतकाष्ठ(लोके)मोभ इति, वंस'त्ति वंशाः छिचराधाराः लोके छप्पराधारा इति 'मल्ल'त्ति
दीप अनुक्रम [४०५
४२१]
~270