Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 247
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [२], मूलं [३१५-३२२] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: श्रीभग शतके उद्देशः लधुवृत्ती भवस्थद्वारे 'निरयभवत्थागं'ति निरयभवे तिष्ठन्तीति निरयभवस्थाः-प्राप्तोत्पत्तिस्थानाः, ते च यथा निरयगतिकास्त्रिज्ञाना दूध-| ज्ञानाश्चोक्तास्तस्था वाच्या इति । भव्यद्वारे 'जहा सकाइय'ति भवसिद्धिकाः केवलिनोऽपि ते सकायिकवद् भजनया पश्चज्ञानाः, UP | तथा यावत् सम्यक्त्वं न प्रतिपन्नास्तावद् भजनयैव यज्ञानाश्च वाच्या इति, अभवसिद्धिकानां त्वज्ञानत्रयं भजनया स्यात् , सदा मिथ्यादृष्टित्वाचेषां, अत उक्तम्-'नो नाणी, अन्नाणी'त्यादि । संज्ञिद्वारे 'जहा सइंदिय'ति ज्ञानानि चत्वारि भजनया, अज्ञानानि च त्रीणि तथैव, असन्नी जहा बादेय'ति अपर्याप्तकत्वे ज्ञानद्वयमपि सास्वादनतया स्यात् , पर्याप्तत्वेज्ञानद्वयमेवेति । लब्धिद्वारे 'कइविहाणं'ति (सू. ३१९) तत्र लब्धिः-आत्मनो ज्ञानादिगुणानां तत्कर्मक्षयापादितो लाभः, स च दशधा, ज्ञानपञ्चकस्य ज्ञानावरणक्षयक्षयोपशमाभ्यां लब्धिर्ज्ञानलब्धिः, एवमन्यत्रापि, नवरं दर्शनं रुचिरूप आत्मपरिणामः, चरित्रं-चारित्रमोह|नीयकर्मक्षयक्षयोपशमोपशमजो वा जीवपरिणामः, तथा चरित्रं च तदचरित्रं च चरित्राचरित्रं-संयमासंयमः, तचाप्रत्याख्यानकषा| यक्षयोपशमजो जीवपरिणामः, दानादिलब्धयः पश्चान्तरायक्षयक्षयोपशमजाः, 'इंदियलद्धि'त्ति स्पर्शनायेकेन्द्रियादि इन्द्रियलब्धिमतिज्ञानावरणक्षयक्ष योपशमजा पश्चान्तरायक्षयक्षयोपशमजा, सम्मईसणलद्धी'त्ति इह सम्यग्दर्शनं मिथ्यात्वमोहनीयकर्माणुवेदनो १ पशम २ क्षय ३ समुत्थ आत्मपरिणामः, मिथ्यादर्शनं त्वशुद्धमिथ्यात्वदलिकोदयसमुत्थजीवपरिणामः, 'सामाइय-IN चरित्तलद्धिति सावद्ययोगविरतिरूपं सामायिकचारित्रं तल्लब्धिः, सामायिकचारित्रं द्विधा-इत्वरं यावत्कथिकं च, इत्वर अल्प| कालं, तच्च भरतैरावतप्रथमान्तिमजिनतीर्थेवनारोपितव्रतस्य शैक्षक खेति, यावत्कथि के तु यावजीविकं, तब विदेहमध्यमजिनती-| र्थगतसाधूनामबसेयं, तेषामुपस्थापनाभावात् , नन्वितरसापि यावजीवतया प्रतिज्ञानात् तस्मैवोपस्थापनायां परित्यागात् कथं न ~247~

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312