Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 258
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [२], मूलं [३१५-३२२] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: प्रत शतके सूत्रांक [३१५३२२ उद्देश गाथा: श्रीभगालासितेतिशब्दतः कालः प्रतीयत इति द्वितीयस्यैव जघन्येतरभेदमाह-'तत्थ णं जे साइपति 'अंतोमुहुत्तति आयज्ञानव | यमाश्रित्योक्तं, तस्यैव जघन्यतोऽन्तर्मुहूर्त्तमात्रत्वात् , 'छावढि सागरोवमाईति यदुक्तं तदाद्यज्ञानत्रयमाश्रित्य, तस्यैवोत्कर्षेणै तावत्येव स्थितिः 'दो बारे विजयाइसु' इति वचनात् , 'नाणीआभिणिबोहिय'ति ज्ञान्यामिनियोधिकज्ञानिश्रुतज्ञानिअवधिज्ञा| निमनःपर्यायज्ञानिकेवलज्ञानिअज्ञानिमत्यज्ञानिश्रुताज्ञानिविभङ्गज्ञानिनां 'दसण्हं ति दशानां भेदानां 'संचिट्ठण'नि अवस्थिति| कालो यथा प्रज्ञापनाष्टादशपदे कायस्थितौ अभिहितस्तथा वाच्यः, तत्र ज्ञानिनां पूर्वमुक्त एवावस्थितिकालः, यच प्रागुक्तस्य पुनभणनं तदेकप्रकरणपतितत्वात इति ज्ञेयं, आद्यज्ञानद्वयस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टं तु साधिकानि ६६ सागराणि, अवधिज्ञानेऽप्येवं, नवरं जघन्यतो विशेषः, म चाय-ओहिनाणी जहण्णमेकं समय, कथं ?, यदा विभंगज्ञानी सम्यक्त्वं प्रतिपद्यते तत्प्रथमसमय एव विभङ्गमवधिज्ञानं जातं, तत्क्षणमेव तदवधिज्ञानं प्रतिपतति तदा एकं समयमवधिरित्युक्तः,'मणपज्जवणाणीणं भंते! पुच्छा जहण्णेगमेकं समयं उहोसेणं देसूगा पुब्बकोडी'नि, कथं, संयतस्याप्रमत्तताद्वायां वर्तमानस्य मनःपर्यायज्ञानमुत्पमं तत उत्पत्तिसमयसमनन्तरमेव विनष्टं इत्येकं समयं, तथा चरणकाल उत्कृष्टो देशोना पूर्वकोटी तत्प्रतिपत्तिसमनन्तरमेव यदा मनःपर्यवज्ञानमुत्पन्न आजन्म स्थितं तदा मनःपर्यायज्ञानस्योत्कर्षतो देशोना पूर्वकोटी स्वादिति, 'केबलनाणीणं पुच्छा, गोयमा ! साइए अपञ्जवसिए, अनाणी १ मइअ०२ सुयअण्णाणीणं ३ पुच्छा, गो ! एए तिण्णिवि तिविहे पण्णते, तंजहाअणाइए अपञ्जवसिए १ अभव्याना, अणाइए सपञ्जवसिए २ भव्यानां, साइए सपञ्जवसिर ३ सम्यक्त्वभ्रष्टानां, 'तत्थ णं जे से। साइए सपञ्जवसिए से जहण्णेणमंतोमुहुर्त, सम्यक्त्वपतितस्य अन्तर्मुह ोपरि सम्यक्त्वप्रतिपत्ती, उक्कोसेणमणतं कालं अणता ओस दीप अनुक्रम [३८८३९६] ॥१२५॥ ~258~

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312