Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 256
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [२], मूलं [३१५-३२२] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: प्रत सूत्रांक शतके उद्देशः [३१५३२२ गाथा: श्रीभग० लोकालोकरूपं, एवं कालतो भावतश्चेति, आह च भाष्यकार:-'आएसुत्ति पगारो ओघादेसेण सम्बदव्याई । धम्मत्थिकाइयाई जाणइ लघुवृत्तौन उ सब्वभावेणं ॥१॥ खित्तं लोगालोगं कालं सव्वद्धमहब तिविहंपि । पंचोदइयाईए भावे जाणेयमेवइयं ।।२।।' 'उवउत्तेत्ति भावश्रुतोपयुक्तः, 'जाणइति जानाति विशेषतोऽवगच्छति, श्रुतज्ञानस्य तत्स्वरूपत्वात , 'पास'ति पश्यति च श्रुतानुवर्तिना मान-IN Mसेन अचक्षुदर्शनरूपेण सर्यद्रग्पाणि, अथवा पश्यत्यभिन्नदशपूर्वधरादिः श्रुतकेवली, तदारतस्तु भजना, सा पुनर्मतिविशेषतो ज्ञात व्येति, ननु 'भावओ णं सुयनाणी उवउत्चे सव्वभावे जाणइति यदुक्तमिह तत् 'सुए चरित्ते ण पञ्जवा सव्वे' इत्यनेन सह कथं न विरुध्यते ?, उच्यते, इह सूत्रे सर्वकथनेन पंचौदयिकादयो भावा गृह्यन्ते, तांश्च सर्वान् जातितो जानाति, 'रूविदव्वाई'ति । रूपिद्रव्याणि पुद्गलद्रव्याणि, तानि च जघन्यतोऽनन्तानि तेजसभाषाद्रव्याणामपान्तरालवीनि, यदुक्तं-'तेयाभासादव्याण पाअंतराइत्थ लहइ पट्ठवओ'त्ति, उत्कृष्टतस्तु सर्ववादरसूक्ष्मभेदभिन्नानि जानाति विशेषाकारेण, ज्ञानत्वात् तस्य, पश्यति सामान्यतः, अवधिज्ञानिनोऽवधिदर्शनस्यावश्यंभावात् , नन्वादौ दर्शनं ततो ज्ञानमिति क्रमस्तत्किमर्थमेनंत्यक्त्वा प्राग्जानातीत्युक्तं, अत्रोच्यते, | इहावधिज्ञानाधिकारात् प्राधान्यख्यापनार्थमादौ जानातीत्युक्तं, अवधिदर्शनस्यावधिविभङ्गसाधारणत्वेनाप्रधानत्वात् पश्चात् पश्यतीति, अथवा सर्वा एव लब्धयः साकारोपयोगोपयुक्तस्य उत्पद्यन्ते, लब्धिश्चावधिज्ञानमिति साकारोपयोगोपयुक्तस्यावधिज्ञानलब्धिः स्यात् | | इत्येतस्यार्थस्य ज्ञापनार्थ साकारोपयोगाभिधायकं जानातीति प्रागुक्तं, ततः क्रमेणोपयोगप्रवृत्तेः पश्यतीति, 'जहा नंदीए' तनेदं। सूत्रम्-'खेचओ णं ओहिनाणी जहण्णेणं अंगुलस्सासंखेजभाग० जाणइ पासईत्ति, व्याख्या पुनरेवं-क्षेत्रतोऽवधिज्ञानी जघन्येनाकुलस्यासङ्ख्येयभागमुत्कृष्टतोऽसहयेयान्यलोके शक्तिमपेक्ष्य लोकमितानि खण्डानि जानाति पक्ष्यति, कालतो जघन्यमावलि दीप अनुक्रम [३८८३९६] १२४॥ ~256~

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312