Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [३-५], मूलं [३२३-३३०] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
प्रत सूत्रांक
vm
[३२३३३०]
गाथा:
दन्ति आच्छिदन 'विदिन्ति विशेषेण छिन्दन् 'समोडह'त्ति समुपदहन आबाधां-पत्पीडां व्याबाधा-प्रकृष्टपीडां ।। 'कहमाणति(सू. ३२५)अथ केयं चरमाचरमपरिभाषा इति, अत्रोच्यते-चरमं नाम प्रान्तं पर्यन्तवर्ति, आपेक्षिकं चरमत्वं, चरमं यदुक्तं
तदन्यद्रव्यापेक्षया इदं चरमद्रव्यमिति, यथा पूर्वशरीरापेक्षया चरमं वपुरिति, तथा अचरमं नाम अप्रान्तं मध्यवर्ति, आपेक्षिकं अचरमत्वं, यदुक्तं अन्यद्रव्यापेक्षया इदमचरमद्रव्य, यथा अन्यशरीरापेक्षया मध्यशरीरमिति, इह स्थाने प्रज्ञापनादशमं पदं वाच्यं,R | तदेवाह-तत्र पदद्वयं दर्शितमेव, शेष तु दयते-चरिमाई अचरिमाई चरिमंतपदेसा अचरिमन्तपदेसा?, गोलाइमा णं स्यणप्पमा पुढवी नो चरिमा नो अचरिमा नो चरिमाई नो अचरिमाई नो अचरिमंतपदेसा, नियमा अचरिमं चरिमाणि य चरिमंतपदेसा य अचरिमंतपदेसा य, तत्थ किं चरिमा अचरिमा एकवचनान्तः प्रश्नः, चरिमाई इति बहुवचनान्तः प्रश्नः, चरिमंतपदेसा अचरि| मंतपदेसत्ति, चरिमाण्येवान्तर्वर्त्तित्वान्ताश्वरमान्तास्तेषां प्रदेशा इति समासः, तथा अचरिममेवान्तो-विभागोऽचरमान्तस्तत्प्रदेशा | अचरमान्तप्रदेशाः, गो० नो चरिमा नो अचरिमा इत्युत्तरं, चरिमत्वं ह्येतदापेक्षिकं, अपेक्षणीयस्थाभावाच कथं चरिमा भवि| व्यति?, अचरमत्वमप्यपेक्षयैव स्यात् , ततः कथमन्यस्यापेक्ष्यस्वाभावे अचरिमत्वं स्यात् ?, यदि हि रत्नप्रभाया मध्येऽन्या पृथ्वी स्यात् तदा तस्याश्चरिमत्वं युज्यते, न चास्ति सा, तस्मान्न चरमाऽसौ, तथा यदि तथा बाह्यतोऽन्या पृथ्वी स्यात् तदा तस्या अचरमत्वं युज्यते, न चास्ति सा, तस्मानाचरमाऽसाविति, अत्रायं वाक्यार्थ:-किमियं रत्नप्रभा पश्चिमा उत मध्यमेति, तदेतद् द्वितयमपि | यथा न सम्भवति तथा चोक्तं, अथ नो चरिमाई नो चरमाई, कथं ?, यदा तस्याश्चरमव्यपदेशोऽपि नास्ति, तदा चरमाणीति | कथं भविष्यति', एवमचरमाण्यपि, तथा नो चरमंतपएसा नो अचरमंतपएसा, अत्रापि चरमत्वस्थाचरमत्वस्य चाभावात् , तत्प्र
दीप अनुक्रम [३९७४०४]
~263
Loading... Page Navigation 1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312