Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 259
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [२], मूलं [३१५-३२२] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: प्रत सूत्रांक श्रीभग [३१५३२२ लघुत्तो गाथा: | प्पिणिउस्सप्पिणीओ कालओ, खेत्तओ अवडुपोग्गलपरियट्ट देखणं, सम्यक्त्वभ्रष्टस्य बनस्पत्यादिध्वनन्ता उत्सर्पिणीरतिवाह्य पुनः प्राप्तसम्यग्दर्शनस्पति, विभङ्गणाणीणं भंते ! पुच्छा, गो०! जह० एकं समय, उत्पत्तिसमयानन्तरमेव प्रतिपाते, 'उक्कोसेणं तेत्तीसं| सागरोवमाई देसूणपुब्बकोडीअमहियाई, देशोनां पूर्वकोटिं विभङ्गवत्तया मनुष्येषु जीवित्वा अप्रतिष्ठानादावुत्पन्नस्येति । अन्तरद्वारे ज्ञानानामज्ञानानामन्तरं सर्व यथा जीवाभिगमे, तच्चैवं-'आभिणिबोहियनाणिस्स णं भंते ! अंतरं कालओ केवचिरं होइ ?, गो! जहण्णणं अंतोमु० उकोसेणं अणतं कालं जाव अवड़पुग्गलपरियट्टू देपूर्ण, सुयनाणि ओहिनाणि मणपञ्जवनाणि एवं चेव, केवलनाणिस्स पुच्छा, गो० नत्थि अंतरं, मइअन्नाणि सुयअन्नाणि पुच्छा, जहण्णेणं अंतो मु० उको छासविसागराई साइरेगाई, विभंगनाणिस्स पृच्छा, गो. जह० अंतोमु० उको वणफइकालो'त्ति । अल्पबहुत्वद्वारे 'अप्पाबहुगाणि तिष्णि'त्ति अल्पबहु| त्वानि त्रीणि ज्ञानिना १ मिथोऽज्ञानिनां च २ज्ञान्यज्ञानिनां ३ च यथा अल्पबहुत्ववक्तव्यतायां प्रज्ञापनोक्तायां त्रीण्युक्तानि तथा वाच्यानीति, तानि चैव-एएसिणं भंते ! जीवाणं आभिणियोहियणाणिणं० कयरे कयरेहिंतो अप्पा वा ४१, गो० सम्वत्थोवा जीवा मणपञ्जवनाणी, ओहिनाणी असंखिजगुणा, आभिणिबोहियनाणी सुयनाणी दोवि तुल्ला विसेसा०, केवलनाणी अणंतगुणा, इत्येको भेदः, शेषाद्वीभेदादित्यत्र ग्रन्थगौरवभयान्न तावुच्यते। अथ पर्यायद्वारे 'केवइया आमिणिबोहिय'त्ति, आमिनिबोधिकज्ञानस्य पर्यवा-विशेषधर्माः, ते च द्विधा-स्वपरपर्यायभेदात् , तत्र येऽवग्रहादयो मतिविशेषाः क्षयोपशमवैचित्र्यात् ते खप र्यापाः तेऽनन्ताः,कथं ?, एकरसादवग्रहादेरन्यः अवग्रहादिरनन्तभागवृद्ध्या विशुद्धः अन्यस्त्वसङ्येयभागवृद्ध्या अपरस्सयेयभाग-1 वया अन्यतरस्सख्येयगुणवृया तदन्योऽसख्येयगुणवृद्ध्या अपरस्त्वनन्तगुणवृद्ध्येति, एवं च सङ्ख्यातस्य सङ्ख्यातमेदत्वात् । दीप अनुक्रम [३८८३९६] ~259~

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312