Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 245
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [२], मूलं [३१५-३२२] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: प्रत सूत्रांक [३१५३२२ HARIHORIDE शतके लघवृत्ती O गाथा: : क्षिताः, एतत्प्रयोजनत्वाद् गतिग्रहणखेति, तिनि नाणाई नियम नि अवधेर्भवप्रत्ययेनान्तरगतावपि भावात् 'तिणि अण्णाणाई भयणाए'ति असंजिनां नरके गच्छता द्वे अज्ञाने, अपर्याप्तकत्वे विभङ्गाभावात् , संज्ञिनां मिथ्यादृष्टीनां त्रीण्यज्ञानानि भव-10R उद्देशः प्रत्ययविभङ्गसद्भावात् अतस्त्रीण्यज्ञानानि भजनयेत्युच्यते, तिरियगइयाणं ति तिर्यग्गतिकानां तदपान्तरालवर्तिनां 'दो नाण'त्ति सम्यग्दृष्टयोऽवधिज्ञाने पतित एव तिर्यक्ष गच्छन्ति तेन तेषां वे एव ज्ञाने 'दो अन्नाणेत्ति मिथ्यादृष्टयो विभङ्गज्ञाने पतित एव तिर्यक्षु गच्छन्ति तेन तेषां वे अज्ञाने, 'मगुस्सगइयाण'ति 'तिणि नाणाई भयणाए'त्ति मनुष्यगतौ गच्छन्तः केचिज्ज्ञानिनोऽवधिज्ञानेन सहैव गच्छन्ति, तीर्थकरवत् , केचिच तद्विमुच्येति, तेषां त्रीणि वा द्वे वा ज्ञाने सातामिति, ये पुनरज्ञानिनो मनु प्यगतावुत्पत्तुकामास्तेषां पतित एव विभङ्ग तत्रोत्पत्तिः स्यात् अत उक्तम्-'दो अन्नाणाई नियमति, 'देवगइय'त्ति देवगतौ पाये ज्ञानिनो यातुकामास्तेपामवधिर्भवप्रत्ययो देवायुःप्रथमसमय एवोत्पद्यते अतस्तेषां नारकाणामिवोच्यते 'तिनि नाणाई निय मचि, ये त्वज्ञानिनस्तेऽसंज्ञिभ्य उत्पद्यमाना द्वथज्ञानिनः, अपर्याप्तकत्वे विभङ्गाभावात् , संज्ञिभ्य उत्पद्यमानास्तु व्यज्ञानिनो, भवप्रत्ययविभङ्गसद्भावात , अतस्तेषां नारकाणामिवोच्यते 'तिपिण अण्णाणाई भयणाए' 'जहा सिद्ध'त्ति यथा सिद्धाः केवलज्ञानिन एव, एवं सिद्धिगतिका अपि वाच्या इति भावः, यद्यपि सिद्धानां सिद्धगतिकानां चान्तरगत्यभावान विशेषोऽस्ति तथापि | इह गतिद्वारवलायातत्चात्ते दर्शिताः, 'सइंदिया णं भंते'त्ति सेन्द्रिया-इन्द्रियोपयोगवन्तः, ते च ज्ञानिनोऽज्ञानिनश्च, ज्ञानिनां | चत्वारि ज्ञानानि भजनया, स्वात् द्वे स्थात् त्रीणि स्यात् चत्वारि, केवलज्ञानं नास्ति तेषां, अनिन्द्रियज्ञानत्वात्तस्य, द्वयादिभावो |ज्ञानानां लब्ध्यपेक्षया, उपयोगापेक्षया तु सर्वेषामेकदैकमेव ज्ञानं, अज्ञानिनां तु त्रीण्यज्ञानानि भजनयैव, स्यात् द्वे स्यात् त्रीणि दीप अनुक्रम [३८८३९६] AIADE: 2000: MADEmpermimary ~245

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312