Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(०५)
प्रत
सूत्रांक
[३१५
३२२]
गाथा:
दीप अनुक्रम [३८८
३९६]
श्रीभग
लघुवृत्तौ
“भगवती”- अंगसूत्र-५ (मूलं+वृत्तिः) भाग-१
शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [२], मूलं [ ३१५-३२२] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
CJCC JOCJOD06
दियवं घाणिदियवं फासिंदियवं जणुग्गहे 'एगट्टियवजं' ति इहापि आभिणिवो हियनाणे अगिण्हणयाए अवधारणाए अवलंबणयाए मेहाए' इत्यादिपदानि पञ्चैकार्थिकान्यवग्रहादीनामधीतानि मत्यज्ञाने तु न तान्यध्येयानि इति भावः, 'जाव नोइंदियधारपण ति इदमन्त्यपदं यावदित्यर्थः, 'जं इमं अण्णाणिएहिं यदिदं मत्यज्ञानिकैः, अत आह-'मिच्छादिडीहिं ति मिध्यादृष्टिभिः 'जहा नंदीए 'ति तत्रैतत्सूत्रं सच्छंदबुद्धिमविगप्पियं, तं० भारहं रामायण' मित्यादि, 'संगोवंग'त्ति इहाङ्गानि - शिक्षादीनि पद् | उपाङ्गानि तद्व्याख्यारूपाणि 'गामसंठिएत्ति ग्रामालम्बनत्वात् ग्रामाकारमेव, एवमन्यान्यपि 'वाससंठिए' भरतादिवर्षाकारं 'वासहर'ति हिमवदादिवर्षधरपर्वताकारं 'पसय'त्ति पसय आटव्यो द्विखुरश्चतुष्पदविशेषः, एवं विविधसंस्थानसंस्थितमिति, 'अत्थेगड्या एगनाणी' केवलज्ञानीति, 'नेरइयाणं'ति 'तिन्नाणी 'ति सम्यग्दृष्टिनारकाणां भवप्रत्ययमवधिज्ञानमस्तीतिकृत्वा नियमात् त्रिज्ञानिनः, 'अन्नाणी ते अत्थेगइया दुअन्नाणीति, कथं स्यात् ?, असंज्ञिनस्संतो ये नारकेपूत्पद्यन्ते तेषामपर्याप्तावस्थायां विभङ्गाभावादाद्यमेवाज्ञानद्वयमस्ति ततो द्वथज्ञानिनः, ये तु मिध्यादृशः संज्ञिभ्य उत्पद्यते तेषां भवप्रत्ययविभङ्गे सति ते व्यज्ञानिनः, 'बेइंदियाणं'ति द्वीन्द्रियाः केचित् ज्ञानिनः सास्वादन सम्यग्दर्शन भावादपर्याप्तकावस्थायां स्युरित्युच्यते 'नाणी'ति ॥ अथ गत्यादि २० द्वारगाथाद्वयमाह - " गइ १ इंदिए य २ काए ३ सुहूमे ४ पत्तए ५ भवत्थे य ६ । भवसिद्धिए य ७ सन्नी ८ लद्धी ९ उबओग १० जोगे य ११ ।। १ ।। लेसा १२ कसाय १३ वेयण १४ आहारे १५ नाणगोयरे १६ काले १७ । अंतर १८ | अप्पाचहुयं १९ पञ्जवा २० चैव दाराई ||२||" " निरयगइ 'ति (सू. ३१८) निरये गतिर्येषां ते निरयगतिकास्तेषां इह च सम्यग्दृष्टयो मिध्यादृष्टयो वा ज्ञानिनोऽज्ञानिनो वा ये पञ्चेन्द्रियतिर्यङ्मनुष्येभ्यो नरके उत्पत्तुकामा अन्तरगतौ वर्त्तन्ते ते निरयगतिका विव
~244~
Agr
८ शतके १ उद्दे०
॥११८॥
Loading... Page Navigation 1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312