Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(०५)
प्रत
सूत्रांक
[३१५
३२२]
गाथा:
दीप अनुक्रम
[३८८
३९६]
श्रीभग०
लघुवृचौ
“भगवती”- अंगसूत्र-५ (मूलं+वृत्तिः) भाग-१
शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [२], मूलं [ ३१५-३२२] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
30
3000
ज्ञानत्रयं अज्ञानत्रयं च भजनया, संयतासंयतानां तु ज्ञानत्रयं भजनयैव स्यात्, सिद्धानां तु केवलज्ञानमेव, 'मणपज्जव 'त्ति मनःपर्यायज्ञानं तु पण्डितवीर्यवतामेव स्यात्, नान्येषां अत उक्तम्- मनःपर्यायवर्जानि, सिद्धानां च वीर्यालब्धिकत्वं पण्डितवीर्यवाच्यप्रत्युपेक्षणादिअनुष्ठाने प्रवृत्यभावात्, 'बाल पंडिए' त्ति 'तस्स अलद्धि'त्ति अभावकाणामिति, 'इंदियलद्धि'त्ति इन्द्रियलब्धिका ये ज्ञानिनस्तेषां चत्वारि ज्ञानानि भजनया, केवलं तु नास्ति तेषां केवलिनामिन्द्रियोपयोगाभावात् ये त्वज्ञानिनस्तेषामज्ञानत्रयं भजनयैव, इन्द्रियालब्धिकाः केवलिन एव तेषामेवेन्द्रियोपयोगाभावात, 'तस्स द्विति श्रोत्रन्द्रियलब्धिका इन्द्रियलब्धिकवद्वाच्याः, ते च ये ज्ञानिनस्ते अकेवलित्वादाद्यज्ञानचतुष्टयवन्तो भजनया, अज्ञानिनस्तु भजनया द्वित्र्यज्ञानाः, श्रोत्रेन्द्रियालब्धिका ये ज्ञानिनस्ते आद्यद्विज्ञानिनः, ते चापर्याप्तकाः साखादनसम्यग्दर्शननो विकलेन्द्रियाः, एकज्ञानिनः केवलज्ञानिनः, ते हि श्रोत्रेन्द्रियालब्धिका इन्द्रियोपयोगाभावात् ये त्वज्ञानिनस्ते चाद्याज्ञानद्वयवन्तः, 'चक्खिदिय'त्ति अयमर्थः यथा श्रोत्रेन्द्रियलब्धिमतां भजनया चत्वारि ज्ञानानि त्रीणि वा तदलब्धिकानां द्वे ज्ञाने अज्ञाने वा एकं च ज्ञानमुक्तं एवं चक्षुर्घाणिलब्धिकानां तदलब्धिकानां च वाच्यं तत्र चक्षुर्घाणलब्धिकाथ ये पञ्चेन्द्रियास्तेषां केवलवर्णानि चत्वारि ज्ञानानि त्रीणि वा भजनया, ये तु विक|लेन्द्रियाश्चक्षुप्रणलब्धिकास्तेषां सास्वादनसम्यग्दर्शनभावे आद्यज्ञानद्वयं तदभावे त्वाद्यमज्ञानद्वयं चक्षुर्घाणेन्द्रियालब्धिका यथायोगं त्रिद्वयेकेन्द्रियाः केवलिनथ, तत्र त्रीन्द्रियादीनां सास्वादनसद्भावे आये ज्ञाने, तदभावे आये अज्ञाने, केवलिनामेकं केवलज्ञानं, 'जिम्भिदिय'ति, 'तस्स अलद्धिया' जिह्वालब्धिवर्जितास्ते केवलिन एकेन्द्रियाश्च ये अज्ञानिनस्ते नियमात् द्वयज्ञानिनः, एकेन्द्रियाणां सास्वादनभावतोऽपि सम्यग्दर्शनासद्भावाद्विभङ्गाभावाचेति, 'फासिंदिय'त्ति स्पर्शनेन्द्रियलब्धिकाः केवलवर्जज्ञानच
~253~
CDCCCXGIC XJÚCI
८ शतके
२ उद्देशः
Loading... Page Navigation 1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312