Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 249
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [२], मूलं [३१५-३२२] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति: श्रीभग | नायव्वो ॥७॥ कप्पसम्मत्तीइ तयं जिणकप्पं वा उर्विति गच्छं वा । पडिबजमाणगा पुण जिणस्सगासे पयजति ।।८॥ तित्थयरसमीवासेवगस्स पासेऽवि नेव अन्नस्स | एएसि जं चरणं परिहारविसुद्धियं तं तु ॥९॥ अन्यैस्तु व्याख्यातम्-परिहारतो मासिक चतु-Iर उद्देश लेवादि तपश्चरति यः तस्य परिहारचरित्रलब्धिः स्यात् , इदं च परिहारतपो यथा स्यात् तथोच्यते-"णवमस्स तइय वत्थु जहण्ण | उकोस ऊणगा दस उ । सुत्तत्थभिग्गहा पुण दयाइ तबो रयणमाई ॥१॥" अयमर्थ:-जघन्यतो यस्य नवमपूर्वतृतीयं वस्तु याव-| भवति, उत्कर्षतस्तु दश पूर्वाणि न्यूनानि सूत्रतोऽर्थतश्च स्युः, द्रव्यादयश्चाभिग्रहाः, रत्नावल्यादि तपः, तस्य परिहारतपो दीयते, | तद्दाने च निरुपसर्गार्थ कायोत्सर्गो विधीयते, शुभे क्षणे तत्प्रतिपत्तिः, गुरुस्तं ब्रूते-यथाऽहं तब बाचनाचार्यः अयं गीतार्थसाधुस्स-10 हायस्ते, शेषसाधवोऽपि वाच्याः, यथा-'एस तवं पडिवाइन कंचि आलबइ मा य आलवह । अत्तचिंतगस्सा वाघाओ मे ण कायब्बो' ॥१॥ तथा कथमहमिहालापादिरहितस्सन् तपः करिष्यामि एवं बिभ्यतस्तस्य भयापहारः कार्यः, कल्पस्थितस्य तस्यैतकुर्यात्-किइकम्मं च पडिच्छा परिण पडिपुच्छयपि सो देइ । सोवि य गुरुमुवचिट्ठइ, उदन्तमवि पुच्छिओ कहइ ॥ २॥ इह | परिण्णा-परिज्ञा प्रत्याख्यानं, प्रतिपृच्छा त्वालापकः, यदा स ग्लानीभूत उत्थानादिकर्तुकामोऽस्मि (इति ब्रूते) ततोऽनुपरिहारिक-| वस्तूष्णीक एव तदभिप्रेतं सर्वमपि कुर्यात् , आह च-"उद्वेज निसीइजा भिक्खं हिंडेज भंडगं पेहे । कुवियपियबंधवस्स व करेइ इय रोऽवि तुसिणीओ॥३॥" तपश्च तस्य ग्रीष्मशिशिरवर्षासु जघन्यादिभेदेन चतुर्थादिद्वादशान्तं प्रागुक्तमेवेति, उक्तः परिहारतपोविधिः। 'सुहमसंपराय'न्ति संपरति संसारमेभिरिति सम्परायाः, सूक्ष्मा-लोभांशावशेषरूपाः सम्पराया यत्र तत्सूक्ष्मसम्पराय, एतदपि द्विधा-विशुद्ध्यमानकं संक्लिश्यमानकं चेति, तत्र विशुद्ध्यमानकं क्षपकोपशमश्रेणिमारूढस्य स्यात् , सङ्किलश्यमानकं तु उपशमशे ~249

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312