________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [८], वर्ग H, अंतर्-शतक H, उद्देशक [२], मूलं [३१५-३२२] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
श्रीभग
| नायव्वो ॥७॥ कप्पसम्मत्तीइ तयं जिणकप्पं वा उर्विति गच्छं वा । पडिबजमाणगा पुण जिणस्सगासे पयजति ।।८॥ तित्थयरसमीवासेवगस्स पासेऽवि नेव अन्नस्स | एएसि जं चरणं परिहारविसुद्धियं तं तु ॥९॥ अन्यैस्तु व्याख्यातम्-परिहारतो मासिक चतु-Iर उद्देश लेवादि तपश्चरति यः तस्य परिहारचरित्रलब्धिः स्यात् , इदं च परिहारतपो यथा स्यात् तथोच्यते-"णवमस्स तइय वत्थु जहण्ण | उकोस ऊणगा दस उ । सुत्तत्थभिग्गहा पुण दयाइ तबो रयणमाई ॥१॥" अयमर्थ:-जघन्यतो यस्य नवमपूर्वतृतीयं वस्तु याव-|
भवति, उत्कर्षतस्तु दश पूर्वाणि न्यूनानि सूत्रतोऽर्थतश्च स्युः, द्रव्यादयश्चाभिग्रहाः, रत्नावल्यादि तपः, तस्य परिहारतपो दीयते, | तद्दाने च निरुपसर्गार्थ कायोत्सर्गो विधीयते, शुभे क्षणे तत्प्रतिपत्तिः, गुरुस्तं ब्रूते-यथाऽहं तब बाचनाचार्यः अयं गीतार्थसाधुस्स-10 हायस्ते, शेषसाधवोऽपि वाच्याः, यथा-'एस तवं पडिवाइन कंचि आलबइ मा य आलवह । अत्तचिंतगस्सा वाघाओ मे ण कायब्बो' ॥१॥ तथा कथमहमिहालापादिरहितस्सन् तपः करिष्यामि एवं बिभ्यतस्तस्य भयापहारः कार्यः, कल्पस्थितस्य तस्यैतकुर्यात्-किइकम्मं च पडिच्छा परिण पडिपुच्छयपि सो देइ । सोवि य गुरुमुवचिट्ठइ, उदन्तमवि पुच्छिओ कहइ ॥ २॥ इह |
परिण्णा-परिज्ञा प्रत्याख्यानं, प्रतिपृच्छा त्वालापकः, यदा स ग्लानीभूत उत्थानादिकर्तुकामोऽस्मि (इति ब्रूते) ततोऽनुपरिहारिक-| वस्तूष्णीक एव तदभिप्रेतं सर्वमपि कुर्यात् , आह च-"उद्वेज निसीइजा भिक्खं हिंडेज भंडगं पेहे । कुवियपियबंधवस्स व करेइ इय
रोऽवि तुसिणीओ॥३॥" तपश्च तस्य ग्रीष्मशिशिरवर्षासु जघन्यादिभेदेन चतुर्थादिद्वादशान्तं प्रागुक्तमेवेति, उक्तः परिहारतपोविधिः। 'सुहमसंपराय'न्ति संपरति संसारमेभिरिति सम्परायाः, सूक्ष्मा-लोभांशावशेषरूपाः सम्पराया यत्र तत्सूक्ष्मसम्पराय, एतदपि द्विधा-विशुद्ध्यमानकं संक्लिश्यमानकं चेति, तत्र विशुद्ध्यमानकं क्षपकोपशमश्रेणिमारूढस्य स्यात् , सङ्किलश्यमानकं तु उपशमशे
~249